________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०६
सिरिउसहनाहचरिए जओ उत्तं सम्मत्तत्थवेतिविहं कारग-रोअग-दीवग-भेएहिं तुहमयविहिं । खाओवसमो-वसमिय-खाइयभेएहि वा कहियं ॥१६॥ ज जह भणियं तुमए, तं तह करणमि कारगो होइ । रोअग सम्मत्तं पुण, रुइमित्तकरं तु तुह धम्मे ॥१७॥ सयमिह मिच्छविट्ठी, धम्मकहाईहिं दीवइ परस्स । दीवगसमत्तमिणं, भणति तुह समयमइणो ॥१८॥ विहियाणुट्ठाणं पुण, कारगमिह रोयगं तु सद्दहणं । मिच्छदिट्ठी दीवइ, जं तत्ते दीवगं तं तु ॥१९॥ सम्मइंसणलक्खणाई
सम-संवेग-निव्वेया-ऽणुकंपऽस्थिक्कलक्खणेहिं पंचहि लक्खणेहिं तं सम्मत्तं सम्मं तु लक्खिज्जइ । तत्थ अणंताणुबंधिकसायाणं अणुदयाओ स समो होइ, अहवा कसायाणं विवाग-दसणेण सहावओ समो जायइ १ । कम्मविवागं संसारासारत्तणं पि य वियारंतस्स इंदियविसएहिं जं वेरग्गं सिया, सो संवेगो त्ति विण्णेओ २ । संसारवासो कारागारो चिय, बंधवो बंधणाई चिय त्ति ससंवेगप्पणो जा चिंता सो निव्वेओ वुच्चइ ३ । भवसमुदं मि निमज्जमाणाणं एगिदियाईणं सव्वपाणीणं दुक्खं पासमाणस्स 'हिययऽदया, ताणं च दुहेहिं दुक्खित्तणं, तेसि च दुक्खपडियारहेऊमुं जहसत्तिं पवणं ति अणुकंपा कहिज्जइ ४ । अण्णदसणमयतत्ताणं सवणे वि अरिहंतपरूविएसुं तत्तसं 'निराकंखा पडिवत्ती तं अत्थिक्कं उईरिअं ५।
देहिणो खणमेत्तेणावि सम्मइंसणसंपत्तीए जं पुरा मइअन्नाणं तं तु मइनाणतणं, सुयअण्णाणं च सुयनाणयं, विभंगनाणं च ओहिनाणभावं पावेइ । सव्वसावज्जजोगाणं चाओ तं चारित्तं वुच्चइ, तं अहिंसाइ-वयभेएण पंचहा किट्टियं, एए अहिंसासच्चाऽचोरिय-बंभचेरा-ऽपरिग्गहा पंचहिं पंचहिं भावणार्हि संजुत्ता परमपयसंपत्तीए कारणं सिया । पमायपच्चएण तसाणं थावराणं च पाणाणं जं न ववरोवणं तं अहिंसावयं १, पियं हियं तच्चं जं वयणं तं सच्चवयं, जं च अप्पियं अहियं सच्चं पि नो तं सच्चं २ । अदिण्णस्स 'अणादाण तं अचोरियवयं उदीरियं, नराणं अत्थो वाहिरा पाणा
१ हृदयार्द्रता । २ निराकाङ्क्षा । ३ आस्तिक्यम् । ४ व्यपरोपणम्-प्राणापह णम्। ५ तथ्यम्-वास्तविकम्। ६ अनादानम्-अग्रहणम् ।
For Private And Personal