________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहजिणस्स देसणा।
१०५ तं च सम्मइंसणं ओवसमिय-सासायण-खाओवसमिय-वेयग-खाइगभेयाओ पंचविहं होज्जा, तत्थ भिण्णकम्मगठिणो देहिणो पढमे समत्तलाहे अंतमुहुत्तमाणं ओवसमियं सम्मदंसणं जायए, तह उवसमसेणिसमारोहेण उवसंतमोहस्स मोहोवसमजायं
ओवसमियं तु बीअं णेयं १ । तह चत्तसम्मत्तभावस्स मिच्छत्ताभिमुहस्स उदिण्णाणताणुबंधिगस्स देहिणो उक्कोसेण छावलिओ जहण्णेण य इक्कसमयमाणो जो समत्तपरिणामो तं सासायणं उदीरियं २ ।
'उघसमममत्ताओ, चपओ मिच्छं अपाक्माणस्स ।
सामायण मम्मत्तं, तयंतरालंमि छावलियं ॥१२॥ [वि. आ. ५३१] मिच्छत्तमोहणिज्ज-खओवसम- समुभवं सम्मत्तमोहणीय-पुग्गलोदयपरिणामवंतजीवस्स तइअं खाओवसमियं भवे३। खवगसेढिसमारूढस्स अणंताणुबंधिकसायाणं मिच्छतमोहणीयस्स मीसमोहणीयस्म य सव्वहा खए जाए खाइगसम्मत्तसंमुहीकयस्स सम्मत्तमोहणिज्जपुग्गलचरमंऽसोदयवंतस्स भव्य जीवस्स चउत्थं वेयगसम्मत्तं सिया ४ । पहीणसत्तगस्स सुहभावस्स खाइगसम्मत्तं ५ नाम पंचमं पुणो होइ, जओ उत्त
मिच्छत्तं जमुइण्णं, नं खीणं अणुइयं च उवसंतं । मीसीभावपरिणयं, वेइज्जंतं खओवसमं ॥१३॥ [वि. आ. ५३२]
वेयगसम्सस पुण, सम्वोइयचरमपुग्गलावत्थं । खीणे दंसणमोहे, तिविहमि वि खाइयं होइ ॥१४॥ [वि. आ. ५३३]
सम्मइंसणं एयं, गुणओ तिविहं भवे । रोयगं दीवगं चेव, कारगं च त्ति नामओ ॥१५॥
तत्थ मुअवृत्ततत्तेसं हेउ-दिलुतेहिं विणा जा दिढा पैच्चउ-प्पत्ती तं रोयगं सम्मत्तं उदीरियं, जं अण्णेसि पि धम्मकहाहिं सम्मत्तं दीवेइ तं दीवगसम्मत्तं, जं तु संजमतवप्पमुहाणुदाणं कारवेइ तं कारगसम्मत्तं ।
१ उपशमसम्यक्तवात् पततः । २ प्रत्ययोत्पत्तिः ।
For Private And Personal