SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सिरिउसहजिणस्स देसणा। १०५ तं च सम्मइंसणं ओवसमिय-सासायण-खाओवसमिय-वेयग-खाइगभेयाओ पंचविहं होज्जा, तत्थ भिण्णकम्मगठिणो देहिणो पढमे समत्तलाहे अंतमुहुत्तमाणं ओवसमियं सम्मदंसणं जायए, तह उवसमसेणिसमारोहेण उवसंतमोहस्स मोहोवसमजायं ओवसमियं तु बीअं णेयं १ । तह चत्तसम्मत्तभावस्स मिच्छत्ताभिमुहस्स उदिण्णाणताणुबंधिगस्स देहिणो उक्कोसेण छावलिओ जहण्णेण य इक्कसमयमाणो जो समत्तपरिणामो तं सासायणं उदीरियं २ । 'उघसमममत्ताओ, चपओ मिच्छं अपाक्माणस्स । सामायण मम्मत्तं, तयंतरालंमि छावलियं ॥१२॥ [वि. आ. ५३१] मिच्छत्तमोहणिज्ज-खओवसम- समुभवं सम्मत्तमोहणीय-पुग्गलोदयपरिणामवंतजीवस्स तइअं खाओवसमियं भवे३। खवगसेढिसमारूढस्स अणंताणुबंधिकसायाणं मिच्छतमोहणीयस्स मीसमोहणीयस्म य सव्वहा खए जाए खाइगसम्मत्तसंमुहीकयस्स सम्मत्तमोहणिज्जपुग्गलचरमंऽसोदयवंतस्स भव्य जीवस्स चउत्थं वेयगसम्मत्तं सिया ४ । पहीणसत्तगस्स सुहभावस्स खाइगसम्मत्तं ५ नाम पंचमं पुणो होइ, जओ उत्त मिच्छत्तं जमुइण्णं, नं खीणं अणुइयं च उवसंतं । मीसीभावपरिणयं, वेइज्जंतं खओवसमं ॥१३॥ [वि. आ. ५३२] वेयगसम्सस पुण, सम्वोइयचरमपुग्गलावत्थं । खीणे दंसणमोहे, तिविहमि वि खाइयं होइ ॥१४॥ [वि. आ. ५३३] सम्मइंसणं एयं, गुणओ तिविहं भवे । रोयगं दीवगं चेव, कारगं च त्ति नामओ ॥१५॥ तत्थ मुअवृत्ततत्तेसं हेउ-दिलुतेहिं विणा जा दिढा पैच्चउ-प्पत्ती तं रोयगं सम्मत्तं उदीरियं, जं अण्णेसि पि धम्मकहाहिं सम्मत्तं दीवेइ तं दीवगसम्मत्तं, जं तु संजमतवप्पमुहाणुदाणं कारवेइ तं कारगसम्मत्तं । १ उपशमसम्यक्तवात् पततः । २ प्रत्ययोत्पत्तिः । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy