________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०४
सरिउ सहनाहचरिप
विसेसेण तत्थच्चिय ठिपएसंमि 'अच्छंति, अवरे पुणो जे भव्वा भाविभद्दा देहिणो ते अपुत्रकरण उक्कि वीरियं पयडीकाऊण दुरइक्कमणिज्जं तं गंठि अइक्कं तमहापहा पहिगा भठाण पत्र सहसा अइक्कमेइरे, अह अनियट्टिकरणेण अंतरकरणे कए मिच्छत्तं विरलीकाऊणं केवि चउग्गजंतुणो 'अंतोमुहुत्तियं सम्मदंसणं जं पावंति, तं इमं निसग्गहेउयं सम्मं सद्वाणं वच्चए, गुरूणं उवएसमालेविऊण भव्वजीवाणं इह जं सम्मं सदद्दणं तं अहिगमुब्भवं होज्जा । जओ उत्तं-
Acharya Shri Kailashsagarsuri Gyanmandir
जा गंठी ना पढमं गठि समइच्छओ भवे बीयं । अनियहीकरणं पुण, सम्मत पुरक्खडे जीवो ॥४॥ [ वि. आ. १२०३ ]
पावति खवेऊणं, कम्माई अहापवित्तिकरणेण । उवलनायेण कमवि, अभिन्नपुवि तओ गठि ॥५॥ तं गिरिवरं व भेसुं, अपुव्यकरणुग्गवज्जधाराए । अतोमुहुत्तकालं, "गंतुमनिट्टिकरणंमि ||६||
पइसमयं सुज्झतो, 'खविउ कम्माई तत्थ बहुआई । मिच्छन्तमि उइणे वीणेऽणुइयंमि उवसंते ॥७॥
संसार - गिम्ह-तविओ, तत्तो गोसीसचंदणरसोन्व | अइपर मनिच्छुइकरं, तस्सं ते लहइ सम्मत्तं ॥८॥
ऊसरदेसं डिल्लयं च विज्झाइ वणदवो पप्प | इय मिच्छस्स अणुदए, उवसमसम्म लहइ जीवो ॥ ९ ॥ [ वि. आ. २७३४ ]
सामगसेढिगयस्स होइ उवसामियं तु सम्मन्तं ।
जो वाकयतिपुंजो, अखविद्यमिच्छो लहइ सम्मत्तं ॥ १० ॥[वि. आ. ५३० ]
खीणम्मि उइण्णम्मिय, अणुदिज्जंते सेसमिच्छत्ते । अतोमुहुत्तमेत्तं, उवसमम्समं लहड़ जीवो ॥ ११ ॥ [वि. आ. ५३० ]
१ आसते । २ अन्तर्मुहूर्त प्रमाणम् । ३ समतिक्रामतः । ४ भित्त्वा । ५ गत्वा | ६ क्षपयित्वा । ७ दग्धम् ।
For Private And Personal