________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहजिणस्य देसणा।
१०३ नेरइयाणं भवसंभवं, सेसाणं च मणुअ-तिरिआणं खउ-वसम-लक्खणं छव्विहं ओहिनाणं सिया ३ । 'रिउ-विउलभेएहिं मणपज्जवनाणं दुहा अस्थि, तत्थ विसुद्धि-अपडिवाएहिं विउलमइमणपज्जवनाणस विसेसो जाणियब्यो ४ । असेस-दव्य-पज्जायविसयं वीसलोयणं अणंत इक्कं इंदियाईअं केवलनाणं वुच्चइ ५। आगम-वुत्त-तत्तेसु रुई तं सम्मदंसणं णेयं, तं च निसग्गेण गुरुणो अहिगमाओ वा जायइ । सम्मइंसणलाहो
आगमकहिए तत्ते, रुई तं सम्मदसणं णेयं । तं च निसग्गादिगमा, गुरुणो भवियाण जाएइ ॥
तहा हि अणाइ-अणंत-भवाऽऽवट-बट्टीसुं पाणीसुं नाणावरणीय-दसणावरणीय-वेयणिज्जंऽ-तरायाभिहकम्माणं तीसं सागरोक्मकोडाकोडीओ उक्किहा ठिई, नामगोत्तकम्माणं वीसं, मोहणीयस्स सत्तरी कोडाकोडीओ परा ठिई अस्थि । तो गिरिसरिय पत्थर-घोलणानाएण फलाणुभावाओ झिज्जमाणाणं सत्तण्हं कम्माणं कमेण एगृणतीस एगृणवीस-एऊणसत्तरीओ सागरोवमाणं कोडाकोडीओ ठिई उम्मुलित्ता पल्लुवमासंखिज्जभागृणिक्कसागरोवमकोडाकोडीसेसे समाणे पाणिणो अहापवटिकरणेण गंठिदेसं समागच्छति । राग-देसपरिणामो दुम्भेओ दुरुच्छेओ कट्ठाइणो इव दिढयरो गंठी वुच्चइ। वुत्तं च
मोहे कोडाकोडी, सत्तरि वीसं च नामगोयाणं । तीसायराणि चउण्हं, तित्तीस-ऽयराइँ आउस्स ॥१॥
अंतिमकोडाकोडी, सव्वं कम्माण आउवज्जाणं । पलियाऽसंखिज्जइमे, भागे खीणे हवइ गंठी ॥२॥ [वि. आ. ११९४]
गंठि त्ति सुदुम्भेओ, कक्खड-घण-रूढ-गूढ-गंठिव्व । जीवस्स कम्मजणिओ, घण-राग-द्दोसपरिणामो॥३॥ [वि. आ. ११९६]
तओ पुणो केवि जीवा रागाइपेरिआ तीरसमीवाओ वायसमाहया महापोया इव गंठिपएसाओ बावट्टेइरे, अन्ने थलखलियगमणाई नईणं जलाई पिव तारिसपरिणाम
१ ऋजु-विपुलमेदाम्याम् । २ व्यावर्तन्ते ।
For Private And Personal