________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०२
सिर सहनाहचरिप
संसारमहोयर्हिमि भमंताणं जणाणं महारयणं पिव उत्तमं माणुस जम्मं अच्चतं दुल्लई, 'दोहण पायवो इव देहीणं मणुअत्तणं पि परलोगसाहणेणं धुवं सहलीहोइ ।
आवाय- मेत्त-महुरा, परिणामेऽइदारुणा । सढवाया इवाऽच्चंतं, विसया वीस-पंचगा ॥
Acharya Shri Kailashsagarsuri Gyanmandir
"
संसार अंतरवट्टिसमग्गपयत्थाणं संजोगा 'ऊसया पडणंता इव विप्पओग-पता संति, एयंमि संसारे पाणीणं आउं जोव्वणं च परुप्परं फद्वाए च्चिय सिग्वं गमिराई चिय, अस संसारस्स चउसु वि गई मरुम्मि जलमित्र कयाई सुहलेसो विनत्थि च्चि, तहाहि - खेत्तदो सेणं परमाहम्मिएहिं पि मिहो य संकिलेसिज्जमाणाणं नेरइयाणं कुओ सुहं ?, सीय- वाया - ऽऽयव - जलेहिं वह - बंध - खुहाईहिं च विविहं वाहिज्जमाणाणं तिरियाणं पि किं सुहं ?, गब्भवास - जम्मण - वाहि- जरा दालिद - मच्चु - जायदुक्खेहं आलिंगियाणं मणूसाणं कुओ सुहं ?, अण्णुण्णर्मच्छराऽमरिस- - कलह--चवप्पण्णदुहेहिं देवाणं पि कयाई सुहलेसो वि णेव अस्थि, तह वि नीयाभिमुहगामिजलं व अन्नाणाओं पाणिणो भुज्जो भुज्जो संसार-संमुहं परिसप्पंति, तम्हा सचेयणा भव्वा ! अप्पणो अणेण जम्मणेण दुद्धेण भुजंगमं पित्र मा पोसेह, तओ हे विवेगवंता ! जणा ! संसार निवासुब्भवं अणेगविहं दुहं विआरिऊण सव्वष्पणावि मोक्खाय जरह, निरयदुहसंनिहं गव्भवाससंजायं दुक्खं संसारे विव जीवाणं मोक्खे नत्थि, घडीमज्झाऽऽकविज्जमाण - नारग- पीला- सरिसा इह पसवजायवेयणा वि कयावि परमपर न सिया, अभितर - बाहिर - परिक्खित्त - सल्ल - सरिच्छाओ बाहानिबंधणं न "आहीओ न विवाहीओ तत्थ हुंति, कर्यंतस्स अग्गदुई सव्वतेयहरणी पराहीणजणणी जरा तत्थ सव्वहा न, नेरइय- तिरिच्छ - नर-देवाणं पित्र भवभमणकारणं भुज्जो मरणं तत्थ न संजायह, किंतु तत्थ महाणंद सुहं, अवीयं अवयं रूवं, सासयं केवलाऽऽलोग - भकखरं नाणं अस्थि, निम्मलं नाण- दंसण-चारित्तरयणतिगं निरंतरं पालिता भव्वजीवा तं च मोक्खं पार्वति । तत्थ जीवाजीवाइनव-तत्ताणं संखेवओ वित्थरओ वि जहा - वत्रहो जो तं सम्मन्नाणं वुच्चइ, अवंतर भेएहिं महसुओ-हि-मणपज्जवेहिं केवलनाणेण यतं नाणं पंचविहं संमयं, अवग्गहाइ भेएहिं बहु - पमुहेहिं इयरेहिं पि भेएहिं भिन्नं इंदियाऽणिदियसंभवं मइनाणं पण्णत्तं १ । पुन्वसुरहिं अंगुवं गेहिं पइन्नगेहिं पि बहुप्पयारेण वित्थडं, 'सियासहलंछियं सुयनाणं अणेगहा विष्णेयं २ | देव
१ दोहदेन । २ शठवाचा । ३ विश्ववञ्चकाः । ४ उच्छ्रयाः - वृद्धयः । ५ गत्वराणि । ६ मत्सरःईर्ष्या । अमर्षः - असहिष्णुता । ७ आधयः- मानसिकपीडाः । ८ स्याद् - शब्दलाछितम् ।
For Private And Personal