SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भरहस्स अउज्झाए पवेसो । १३७ वंतरे भुवणवइणो विय बीहावंतो, गोउलंमि गोउलंमि वियसंतनयणाणं गोवंगणाणं मक्खणं अणग्यं अग्धं पित्र भत्तीए गिह भाणो, वर्णमि वर्णमि चिलायाणं कुंभि-कुंभत्थलुब्भूयमोत्तियपमुहपाहुडाइं गिण्हंतो, पव्वए पध्वए पव्वयवासिभूवेहिं पुरओ ठवियं रयण-सुवण्णखणि-सारवत्थु अणेगसो अंगीकुणंतो, गामे गामे सोकंठियगामवुड्ढे बंधवे इव सपसायं गहियाऽगहियपाहुडेहिं अणुगिण्हतो, खेत्तेहिंतो गावीओ इव वीसुं पसरियनियसेणिगे पयंड-नियाऽऽणालट्ठीए गामेहितो रक्खमाणो, पवंगमे इव रुक्खसमारूढगामिल्लदारगे तणए जणगो विव सहरिसं पासमाणो, सव्वया उबद्दवरहिय-धण-धन्नजीवधणेहिं गामाणं संपयं नियनीइलयाए फलं चिय पासंतो, नईओ पंकिलीकुणंतो, सरोवराई परिसोसंतो, वावी-कूवे य पायालविवरोवमे कुणमाणो, मलयगिरिपवणुब्व लोगाणं सुहं दितो दुव्विणीयाऽरिसासणो नरवई सणियं सणियं गच्छंतो विणीयानयरिं पावेइ । महीवई तीए नयरीए सहोयरमिव अतिहीभूयं खंधावारं अउज्झाए समीवंमि निवेसेइ, तओ सोरायसिरोमणी तं रायवाणि मणंसि काऊण निरुवसग्गपच्चयं अट्ठमं तवं विहेइ, अट्ठमतवंते पोसहसालाओ निक्कमिऊण अन्ननिवेहिं सह दिव्वरसवईए पारणं कुणेइ । अउज्झानयरीए पए पए दिगंतराऽऽगयसिरीणं कीलादोला इव उच्चएहिं तोरणाई बंधिज्जंति, पउरजणा पहंमि पहंमि जिणजम्मणमहंमि गंधंबुवुट्ठीहिं पिव कुंकुमवारोहिं छंटणं कुणेइरे, पुरओ अणेगीभूय समागयनिहीहिं विव सुवण्णथंभेहिं मंचए विरयंति, अण्णुण्णसंमुहसंठिया ते मंचया उत्तरकुरुथियदहपंचगस्स उभयपासओ दस दस कंचणगिरिणो इव रेहति । पडिमंचं रयणमइयतोरणाई इंदधणुहसेणिसोहापराभवं कुणंताई संति, विमाणेसुं गंधैव्वाऽणीयमिव मंचेसु गाइगाजणो वीणामयंगाइवायगजणेहि सह अवचिठेइ, मंचएमुं उल्लोयाऽऽवलंबिणो मोत्तिओऊला सिरीए वासागारेसुं कंति-थर्वइयाऽऽगासा विव पयासेइरे । पमोय-पुण्णपुरीदेवीए हसिएहिं पिव चामरेहि, गयणमंडणभंगीहिं इव चित्तकम्गेहि, कोऊहल्लसमागयनक्खत्तेहिं विव सुवण्णदप्पणेहि, खयराणं हत्थपडेहिं इव अनुयवस्थेहि, सिरीण मेहलाहिं विव विचित्तमणिमालाहिं उड़ढीकयथंभेसु नगरजणा हट्टसोहं विहेइरे । पउरजणा महुरझुणि-रसंत-सारसं सरयकालं दंसिंतीओ पक्कणंतखिखिणीमालाओ पडागाओ बंधेइरे, पडिहट्ट पडिगेहं च जक्खकदमगोमएहिं लित्तंगणेसुं मोत्तिअ-सत्थिए पूरिति, अगरुचुण्णेहि उच्चएहिं गयणंपि धूवाविउं धृविज्जमाणाओ ध्रुवघडीओ पए पए पूरेइरे । सुहमि खणंमि नयरीए पवेसं इच्छतो इंदुन्य चकवट्टी मेहमिव गज्जतं गयमारोहेइ । जो य कप्पुरचुण्णपंडुरेण एगेणच्चिय सेयाऽऽयवत्तेण मयंकमंडलेण ५ विष्वक् । २ गन्धर्वानीकम । ३ मौक्तिकावचूला. मोतीनी झालर । ४ स्तबकितः-गुच्छयुक्त । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy