________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१३८
सिरिउसहनाहचरिए गयणं पिव परिसोहंतो, चामरदुगच्छलाओ नियदेहं संखिविय भत्तीए य उवेच्च समयं गंगा-सिंधूहिं सेविज्जमाणो, फेलिहगिरिसिलासारमुहुमरयकणनिम्मिएहिं पिव सेय-निम्मल सह-मसिण-घण-चसणेहिं सोहंतो, रयणप्पहापुढवीए नेहेण समप्पियनियसारभूयविचित्तरयणालंकारेहिं विव सव्वंगेसुं समलंकरिज्जमाणो, फणामणिधरेहिं नागकुमारेहिं नागराओ इव आवद्धमणि-माणिकमउडेहिं निवगणेहिं परिवारिओ, गंधव्वेहिं इंदुव्व पमोयभरभरियवेयालियवंदेहि किट्टिज्जमाणऽभुयगुणो, मंगलिय-तुरिय-निग्योस-पडिसमिसेण गयण-पुढवीहिं पि भिसं कयमंगलियझुणी, तेयसा सक्कसरिसो परकमस्स भंडागारं पिव नरवई जत्तेण कुंजरं किंचि चोयंतो पयलेइ । तया गयणंगणाओ ओइण्णमित्र भूमिमज्झाओ य उद्वियं पित्र दीहकालाओ समागयं नरिदं दटुं अणेगगामाहितो जणवग्गो समागच्छेइ, रण्णो सयला सा सेणा तत्थ य दर्छ समागओ मिलिओ सव्वलोगो तइया एगहिं समग्गो वि मच्चलोगो पिंडीभूओव्व भायइ । तया अणीगाणं समागयलोगाणं च निरंतराऽवट्ठाणेण मुत्तो तिलकणो वि हि महीयलंमि न पडेइ । वेयालिएहिं पिव हरिसुत्तालेहि केहिं पि लोएहिं थुणिज्जमाणो, चंचलचामरेहिं पिव वत्थंचलेहि केहिं पि वीइज्जमाणो, केहिं चि अंसुमंतो इव भालकयंजलीहिं बंदिज्जमाणो, आरामिएहि विव केहिं चि अप्पिज्जमाणफलपुप्फो, केहिं पि सकुलदेवया इव पणमंसिज्जमाणो, गोत्तवुड्ढाजणेहिं पिव केहिंचि दिज्जमाणासीवाओ सो पुढवीवई भरहनरीसरो नाभिनंदणो समोसरणं विव पुव्वदुवारेण चउदुवारं विणीयानयरिं पुव्वद्दारेण पविसेइ, तोहे लग्गघडियातुरियनादा इव जुगवं पत्तेगं पि मंचेसु संगीयाणि हुंति, पुरओ गच्छमाणे भूवाले रायपहाऽऽवणसंठियपमुइयपुरललणाओ दिट्ठीओ इव लाए खिवंति, पउरजणपक्खित्तकुसुममालाहिं समंतओ पिहिओ भरहनरवइणो कुंजरो पुप्फरहमइओ संजाओ, पुणो सो नरिंदो उकंठियलोगाणं अमंदकंठाए रायपहमि सणियं सणियं वच्चइ, नयरजणा वि गइंदभयं अगगंता भरहनरिंदस्स पासंमि उवेच्च रणो फलाईणि समष्पिति 'बलवंतो खलु पमोभो'। निवो कुंजरकुंभ-थलममंमि अंकुसेण तालिंतो मंचाणं मंचाणं अभंतरंमि मयंगयं थिरीकुणेइ, तया उभयपासेमुं मंचाणं पुरओ संठिआओ पवरपुरललणाओ जुगवं चकवहिणो कप्पुरेण आरत्तियं कुणंति, तया भूवई दोसुं पासेसुं भमंत-जलंतारत्तिओ उभयपासथिआऽऽइच्च-मयंक मेरुगिरिसिरिं धरेइ । अक्खएहि पिव मोत्तिएहिं पुण्ण-पत्ताई उक्खिविऊण आवणऽग्गम्मि संठिर वाणिए दिट्ठीए सो आलिंगेइ इव, मग्गासण्णपासाएसुं दुवारठिअकुलंगणाणं
१ अष्टापदपर्वतः । २ वीज्यमानः । ३ अंशुमान्-आदित्यः। ४ तदा-तस्मिन् समये । ५ भृष्टतण्डुलान् । ६ उपेत्य । ७ वाणिजान् ।
For Private And Personal