________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहयरिए देवा तन्निवासिणो संति । तत्थ १-नेसप्पनिहित्तो खंधावार-पुर-ग्गामाऽऽगरदोणेमुह-मडंब-पट्टणाणं विणिवेसणं होइ । २-पंडुअनिहीओ माणुम्माण-पमाणाणं सव्वगणियस्स तह य धण्णाणं बीयाणं च संभवो सिया । ३-पिंगलाओ निहीओ नराणं नारीणं इत्थीणं वाईणं सव्वाभरणविही नज्जइ । ४-सबरयणामइए निहिम्मि एगिदियाई सत्त वि रयणाई सत्त य पंचिंदियरयणाई चक्कवटिस्स जायते । ५-महापउम महानिहितो सन्नविच्छित्तिविसेसाणं सुद्धाणं वण्णजुत्ताणं च वत्थाणं समुप्पत्ती संजायइ । ६-कालनिहित्तो भावि-भूयभावाणं वट्टमाणस्स य त्ति कालत्तयस्स नाणं किसिपमुहाई कम्माई अन्नाई पि सिप्पाइं च हुंति । ७-महाकालनिहिमि विदमरयय-सुवण्ण-सिला-मुत्ताहल-लोहाणं तह लोहाइआगराणं समुन्भवो सिया । ८-माणवनिहितो जोहाणं आउहाणं सन्नाहाणं च संपयाओ असेसा वि जुद्धनीई दंडनीई य जाएइरे । ९-संखमहानिहीहितो चउहा कव्वनिप्फत्ती, नट्ट-नाडगाणं विही सव्वेसिं च तुरियाणं समुप्पत्ती भवइ । एयारिसा नव निहिणो वयंति-'महाभाग ! तुम्हेच्चयपुण्णुदयवसीकया अम्हे गंगामुहमागहतित्थनिरासिणो तुमं अभिसमागया, जहिच्छं निरंतरं च उवभुजम् पदेहि य, कया वि अंबुहिमि जलं झिज्जइ, अम्हे उन झिज्जामो एवं सव्वेसु निहीसुं वसं पत्तेसु नरिंदो अट्ठमतवस्स पारणं ताणं च निहीणं अट्ठाहियामहुच्छवं कुणेइ । सुसेणसेणावई वि नरिंदाणाए गंगादक्खिणनिक्खुडं पल्लिं पिव लीलाए सव् साहिऊण समागच्छेइ । तत्थ पुढवीवई लीलाए अक्कंतपुव्वाऽवरपयोनिही बीओ वेयदगिरिव्व बहुकालं चिट्ठइ । अउज्झानयरीए पवेसमहसवो
अण्णया भरहनरवइणो साहियाऽसेसभरहखित्तं गयणहियं चक्कं अउज्झासंमुहं चलेइ, तया भरहमहाराओ वि कयसिणाणो बलिकम्मं च विहेऊण सुणेवत्थरो कय-पायच्छित्तकोउयमंगलो देवराओ इव महागयंदखंधारूढो, कप्पदुमेहि पिव नवनिहीहिं पुट्ठकोसो, सुमंगलाए सुमिणाण भिण्ण-भिण्ण फलेहि पिव चउद्दसमहारयणेहिं निरंतरं परिवरिओ, रायाणं कुलसिरीहिं पिव कमेण परिणीयरायकन्नाहि बत्तीसाए सहस्सेहिं समण्णागओ, तह जणवयसमुप्पणावरबत्तीससहस्साऽइसुन्दरसुन्दरी हिं अच्छराहिं पिव परिसोहिओ, पाइक्केहिं व बत्तीसरायसहस्सेहिं चुलसीए य हय-गय-रह-सयसहस्से हिं संजुत्तो, छण्णवइसुहडकोडीहिं ढक्कियभूयलो पढमपयाणदिवसाओ सहिवाससहस्सेसुं अइक्कतेसु समाणेसु चक्कमग्गाणुसारी चलेइ । सेण्णुद्धयधूलीपूर-फरिस-मैलिणिए खेचरे वि भूमि-लूढिए विव करंतो, सेण्णभाराओ महीभेर्यसकुप्पारण भूमिमज्झवासिणो
१ द्रोणमुखम् जल-स्थलाभ्यां यत्र गमनं स्यात् तन्नगरम् । मडम्बम् यत्र योजनं यावद् ग्रामो न स्यात् ताइकू स्थानम् । २ विच्छित्तिः-रचना । ३ मलिनितान् । १ °शङ्कोत्पादेम ।
For Private And Personal