________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरस्स बाहुबलि पर दूअपेसणं ।
१४९
dear, जओ 'जिण आणा देया, कणीयसेण सा कायव्वा' अयं आयारो साहारणगिवईणं पि रूढो एव, तओ देवो वि लोगरूढमग्गेण संदेसहारगं दूअं पेसिar aणीयस भाणो आणं कुणेउ, देव ! वीरमाणी तव अणुओ केसरी पेलणं पिव सव्वजगमाणणिज्जं तुम्ह आणं जइ न सहिस्सए, तया इंदुब्ब पबसासणी तुमं तं कणीयसं भायरं पसासेज्जा, एवं लोगायारस्स अणइक्कमाओ लोगे तुम्ह विवाओ न सिया । भरहनरिंदो तस्स वयणं तहत्ति पडिवज्जेइ, जओ सत्थलोग - ववहारागुसारिणी वाणी उवादेया ।
भरस्स बाहुबलि इ दूअपेसणं
ओ सो नीइकुसले वायालं दढं सुवेगं नाम दूअं अणुसासिता बाहुबलि पइ पेसेइ । सो स्रुवेगो सोहणं सामिसिक्खं समायाय रहं आरोहिऊण तक्खसिलं पइ चले । सार-सइण्णपरीवारो सो अइवेगवंतरहेण अउज्झानयरीए बाहिरं निगच्छे, गच्छंतस्स तस्स पहम्मि कज्जारंभविहिम्मि दइव्वं पडिऊलं पासंतमिव वामं लोणं असई फंदेइ, वन्हिमंडलमज्झम्मि सुवण्णगारस्सेव तस्स दाहिणा नाली रोगाभावेऽपि पुरुतं हेइ, खलंतगिराणं असंजुत्तवण्णे वि जीहा दिव समेसु वि मग्गे तस्स रहो मुहुं खलेइ, आसवारेहिं वारिज्जमाणो वि अस पेरिज्जमाणो विव हरिणो तस्स पुरओ दाहिणाओ वामओ जाइ, तस्स अगम्मि सुक्ककंटगदुमम्मि निविट्ठो कागो उनले सत्यं पित्र चंचुं घरि संतो कडुयं रसेइ, तस्स arents aणेच्छा देव्वेण मज्झे छूटा अग्गला इव तस्स पुरओ पलंबिरो किण्हपण्णगो उत्तरे, वियारिक्क - विउसं तं पच्छा पलसंतो विव चक्खूसुं रथं पक्खितो वाऊ पडिऊलो वायइ, पष्फुडिय' मिअंगविरससरो रासो तस्स दाहिणओ star fares । सुवेगो एयाई अवसरणारं जाणंतो वि अग्गओ गच्छइ । सामिणो हि सुभिच्चा कंडुव्न कत्थ वि न पक्खलति । सो चक्कवाओ वित्र तेहिं तेहिं नयरवासीहिं खणं दीसमाणो बहुए गाम - नयरागर- कब्बडे लंवेइ | सामिकज्जम्मि पव
ओ सो वणखंडसरोवर - सिंधुन इप्पमुहठाणेसु विन वीमे । एवं सो पाणं कुतो मच्चुणो एंगतकीला - भूमिमिव महाविं पावर, सा केरिसी ? रक्खसेहिं पिव मिअ-चम्म- बसणधरेहिं लक्खीकयकुंजरेहिं सज्जियकोदंडेर्हि चिलाएहिं आउला, हरिण
१ पर्याणम् - पलाण । २ असकृत् । ३ वारंवारम् । ४ क्षिप्ता । ५ पर्यस्यन्निव । ६ मृदङ्ग ।
१७ चक्रवातः ।
For Private And Personal