SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पचमो उद्देसो एगया सहामज्झसंठियं भरहाहीसरं नमंसिऊण सुसेणसेणावई भासेइ-महाराय ! दिसाविजयं काऊणं पि तुम्ह इमं चक्करयणं अज्जावि मउम्मतो गओ आलाणथंभं पिव इमं नयरिं न पविसेइ । भरहराओ वि एवं वएइ-छक्खंडभरहखेत्तमज्झम्मि अज्ज वि को णाम वीरो मम आणं न पडिच्छेइ ? । तयच्चिय सइयो कहेइ'जाणामि अहं, देवेण चुल्लहिमवंतगिरिं जाव एवं भरहखित्तं निज्जियं, दिसाजतं कुणते वि तुमम्मि किं विजेयचो अवसिट्टो सिया ?, भमंत-घरट्टजंते पडिया चणगा किमु चिटुंति, तहवि नाह ! नयरीए अपविसंतं एयं चक्कं अज्ज वि जेयव्वं तुम्ह आणालंघणुम्मत्तं कपि सूएइ ?, तुम्ह दुज्जयं जेयव्वं देवेसु वि न पासामि, अहवा अरे ! णायं, वीसदुज्जओ जेयव्यो एगो अस्थि । सो सामि ! उसहसामिणो तणओ तुम्ह लहुभाया बलीणंपि बलविणासगो महाबलो बाहुबली अस्थि । जहा एगओ सव्वसत्थाई एगो वज्ज, तह एगी सव्वं रायबुंदं एगो सो बाहुबली । जह तुम उसहसामिस्स नंदणो लोगुत्तरो सि तह सो वि अस्थि, तओ एयम्मि अजिए तुमए किं जियं ? छखंडभरहम्मि सामिणो सरिसो को वि न दिट्ठो, तस्स जए भरहनरिदस्स को नाम उक्किट्ठगुणो अत्थु !, परंतु अयं बाहुबली जगमाणणिज्जं तुम्ह आणं न मण्णेइ, तस्स अजयाओ लज्जियं पिव चक्कं इह नयरं न पविसेइ । वाहीव लहू वि सत्तू न उवेक्खियव्यो, तओ लहुणा विलंबेण अलं, बाहुबलिस्स जयं पई 'जएह' । अह मंतिवयणं सोच्चा दावानलमेहवुट्ठीहिं गिरी विव सज्जो कोवुवसमेहि औलिद्धो भरहेसरो इमं बवेइ-एगओ लहुबंधू वि आणं न अंगीकुणेइ इभ लज्जागरं, एगत्थ अणुयवंधुणा सह जुद्धं ति तं मम बाहेइ । जस्स संघरम्मि न आणा चलेइ, तस्स आणा बाहिरम्मि अवहासकरी सिया, तह य कणीयसबंधुणो अविणयासहणम्मि पवाओ । एगओ दरिआणं दप्पनासणं अयं रायधम्मो, इओ भायरम्मि सुबंधुत्तणं कायव्यं ति हा ! संकडम्मि पडिओ म्हि । अमच्चो वि एवं अभिहेइ-महाराय ! देवस्स जं संकडं तं भवंतस्स महत्तणेण सो चिय कणीयसो अव १ यतध्वम् । २ आलिष्टः । ३ दृप्तानाम्-गर्विष्ठानाम् । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy