________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरभाऊ दिक्खा |
एत्थ इंगालगारस्स दिहंतो
को वि इंगालगारगो जलस्स दिई आदाय निज्जलरण्णम्मि इंगाले काउं गच्छत्था, सो मज्झहाऽऽयवपोसिय- इंगालानलसंतावाओ संजायबहलतिसाए अक्कतो दिइगयसव्वजलं पिवत्था, तेणावि अच्छिण्णतिसो समाणो सुत्तो सो सुमिणम्मि हिं गओ, तत्थ विघड - कलस - गग्गरीयसयलपर्यं पासी, तज्जलेहिं पि अच्छिणतिहार अग्गितेल्लमित्र वावी - कूव - तलागाईं पाऊण पाऊण सोसित्था, तहच्चिय तिसिओ अह सो सरियाणं समुहस्स य जलं पिज्जित्था, तहवि नारगस्स वेयणा इव न य तस्स तिसा अवगया, तओ सो मरुकूवम्मि गओ, तत्थ सो रज्जूहिं दग्भपूलं बंधिऊण जलट्ठे कूवम्मि खित्रित्था, 'दुहिओ हि किं न कुणेज्ज ?' | क्रूवस्स दूरजलत्तणेण मज्झे विगलियंबुयं तं दम्भपूलयं दमगो तेल्ल-पोयं पिव निच्चोइऊण पिवत्था । जातिसा समुद्दाईहिं न च्छिण्णा सा पूलजलेण कहं छिज्जइ ?, तदेव तुम्हाणं सग्गसुहेहिं अच्छिण्णतिसा सा रज्जसिरीए किमु छिंदिज्जइ ? । तओ वच्छा ! विवेगवंताणं तुम्हाणं अमंदाणंदनीसंद निव्वाणपय संपत्तिकारणं संजमरज्जं वेत्तुं जुज्जइ । तओ तयाणि समुप्पण्ण संवेगवेगा ते अट्ठाणउई पुत्ता भगवंतस्स अंतियम्मि पव्वज्जं गिव्हिंसु । तओ ते दूआ 'अहो ! धीरिमा, अहो ! सत्तं, अहो ! वेरग्गबुद्धि' ति चिंतमाणा एएसिं सरूवं भरहनरिंदस्स निवेएइरे । भरहचक्कवट्टी वि तारौ - वई तारगाणं जोईणिव्व, दिणयरो पावगाणं तेयाणीव, वारिही सोणं जलाई पिव सिं रज्जाई गई ।
arate लाहो विजओ दिसाए, रज्जाभिसेगो भरहस्स रण्णो । भाऊण दिवखापरिकित्तणं च उद्देसगे वृत्तहिं चत्थे ॥
१४७
इअ सिरितवागच्छाहिवइ - सिरिकयंबपमुहाणेगतित्थोद्धारग - सासणापहावग - आबालबंभयारि-सूरीसरसेहर --आयारियविजयनेमिसूरीसरपट्टा लंकार - समयण्णु-संतमुत्ति - वच्छल्लवारिहि - आइरिय-विजयविन्नाणसूरीसरपट्टधर - सिद्धंत महोदहि- पाइअभासाविसायर- विजयकत्थूरसूरिविरइए महापुरिसचरिए पदमवग्गम्मि भरहचक्कुप्पत्ति - दिसाविजयरज्जाभिसेग - भाउवयग्गहणसरूवो चउत्थो उद्देसो ।
For Private And Personal
१ दृतिः = मशक । २ अशोषयत् । ३ निश्चोत्य - नापने । ४ तारापतिः = चन्द्रः । ५ ज्योतींषि । ६ स्त्रोतसां = प्रवाहाणाम् ।