SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४६ सिरिउसहनाहचरिए मिज्जइ, तुमम्मि भनी महाफलदाइणी सिया। देवेस ! दुक्खदावम्गितवियाणं तुम इक्कवारिओ, मोहंधयारमूढाणं तुम चिय एक्कदीवो असि । पहंमि छायादुमो इव दीणाणं सिरिमंताणं मुक्खाणं गुणवंताणं पि य तुमं साहारणुवयारी' इअ भयवंतं थुणिऊण भमरुच सामि-पायारविंदेसु निवेसिअनयणा अह एगीभूआ ते एवं विण्णवेइरे-'तयाणि तायपाएहिं पिहं पिहं देसरज्जाई विभइऊण जहारिहं अम्हाणं भरहस्स य दिण्णाइं । जगदीसर ! तेहिं चिय रज्जेहिं संतुहा अम्हे संचिट्ठामो, सामिदंसिया मज्जाया हि विणयसंपण्णाणं अलंघणिज्जा होइ। किंतु भयवं ! भरहेसरो नियरज्जेणं अवहरिएहिं च अण्णरज्जेहिं जलेहि वडवाणलो इव न संतुसेइ । जह तेण अण्णेसिं पुढविवईणं रज्जाइं अवहरियाई तह सो भरहो अम्हाणं पि रज्जाई अवहरिउं इच्छइ, एसो अवरनरिंदाणं विव अम्हाणं पि दूअपुरिसेहिं 'सिग्धं रज्जाई चइज्जंतु सेवा वा मम किज्जउ' त्ति आदिसेइ, अप्पबहुमाणिणो तस्स वयणमेत्तेण तायदिण्णाई रज्जाई अम्हे कीवा विव कहं मुंचामो ?, अहिगरिदीसुं निरीहा अम्हे तस्स सेवं पि कहं कुणेमो ?, असंतुट्ठा एव माणविघाइणि सेवं कुणेइरे, रज्जं अमुंचमाणे सेवाए य अकरणे सयं जुद्धं उवढियं, तह वि तायपाए अणापुच्छिऊण न किंचि काउं तरामो' । तो निम्मलकेवलनाणसंकंतासेसभुवणो किवावंतो भयवं सिरिआइणाहो ताणं एवं आदिसेइभरहभाऊणं पहुणो उवएसो, तेसिं च दिक्खा वच्छा ! पुरिसम्बयधारिपुरिसवीरेहिं हि अच्चंत-दोहकारिणा वेरिवग्गेण सह जुझियव्वं, पुरिसाणं जम्मंतरसएसु वि रागदेसमोहकसाय त्ति अणिदाइणो सत्तवो संति, रागो हि जीवाणं सुगइगमणे लोहमइयपायसंकला, दोसो य नरगावासनिवासम्मि बलवतो पर्डिंभू,मोहो नराणं भवण्णवावदृपक्खेवणम्मि पणसरिसो, कसाया अग्गिणो विव नियासए चिय डहेइरे, तो दोसरहिएहिं तेहिं तेहिं उवायसत्थेहिं निरंतरं जुज्मिऊण जुझिऊण एए वेरिणो नरेहिं विजेयव्वा, इक्कसरण्णभूयस्स धम्मस्स चेव सेवणं हि विहेयव्वं जेण सासयाणंदमइयं तं पयं सुलहं सिया । अणेगजीवजोणिसंपायाऽणंतवाहानिबंधणं अहिमाणिक्कफला इमा रज्जसिरी सा वि 'विणसिरी, किं च वच्छा ! पुन्यभवेसुं तुम्हाणं देवलोगसुहेहिं जा तिण्हा न छिण्णा, सा इंगालकारगस्सेव मच्चभोगेहिकहं छिदेज्जा ?। १ एकवारिदः । २ क्लीबाः नपुंसका इव । ३ द्वेषः । प्रतिभूः प्रतिनिधिः । ५ निजाश्रयान् । ६ विनश्वरी । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy