SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कुलगराणं उत्पत्ती। परंपराए पुत्तस्स समग्गो वुत्तंतो विण्णाओ, जओ उकिटं सुहकम्मं न ढक्किज्जइ । सो चिंतित्था-पियदसणाए उवरि रागो अस्स उइओ, रायहंसो कमलिणि विणा ण अण्णत्थ रज्जइ, जं अणेण पुत्तेण तया इमं 'उब्भडत्तणं पयंसिअं तं न जुत्तं, सपोरिसेणावि वणिएण न हि पोरिसं कायव्वं, किं च सरलस्स मज्झ तणयस्स मायाविणा असोगदत्तेण सह संगो कयलीतरुणो बोरीरुक्खेण इव ण सोहणो त्ति चिंतिऊण स सेट्ठी सागरचंदं बोल्लाविऊण सामेण उवाएण सासिउं आहचंदणदासस्स पुत्तं पइ उवएसो वच्छ ! सव्यसत्थाणुसारेण ववहारेण सयं अहिण्णू असि, तह वि मए किंचि जाणाविज्जए, पुत्त ! अम्हे हि वणिआ, तओ कलाकोसलजीविणो अणुब्भडायारवेसा समाणा जह नगरिहिज्जामो तहा होयव्वं, जोवणे वि गृढविक्कमेहिं भवियव्यं, इत्थीणं सरीरमिव अम्हाणं संपयाओ कामभोगा दाणं च गुत्तं चिय सोहाए अलं होइ, निअजाईए अणणुरुवं फिज्जमाणं कज्ज न सोहए, जह-'चरणे करहस्सेव बद्धं कणयनेउरं' । सहावओ वंकचित्ताणं दुज्जणाणं संसग्गो न हियावहो, अयं च असोगदत्तो कुटुरोगो देहमिव तुमं समए दृसिस्सइ, अस्स मायाविणो 'वारजुबईए इव मणंसि अण्णं वयणे अण्णं किरियाए वि अण्णं, तओ वीसासो तुमए न काययो । सागरचंदो वि पिउणो उवएसं सुणित्ता मणम्मि चिंतित्था, एयाओ उवदेसाओ पिउणा दुइजणाओ कण्णामोअणवुत्तो सयलो सो विण्णाओ त्ति अहं मण्णेमि, पिउस्स असोगदत्तस्स संगो सोहणो न विभाइ, तहावि एवं होउ त्ति खणं मणंसि विमसित्ता सागरचंदो वि सविणयं पियरं कहित्था-ताओ जं आदिसइ 'अहं तुम्ह पुत्तो म्हि' तओ तं कायव्वमेव, जत्थ गुरुणो आणा लंधिज्जइ तेण कज्जेण अलं, किंतु हे पियर ! अकम्हा तारिसं कज्जं उबचिट्ठए जत्थ मणयं पि वियार-कालपइक्खणं न सहेइ, वियारं कुणंतस्स कासइ बज्जस्स कालो अइगच्छेइ, एरिसे आगए काले पाणसंसए य पत्ते वि तं चिअ काहं, जं तुम्हाणं लज्जाकरं न सिआ। जं मज्झ असोगदत्तेण सह मित्तया तत्थ सहावासो सहपंसुशीलणं भुज्जो भुज्जो दंसणं च त्ति कारणं, समा जाइ समा विज्जा समं सीलं समं वयं परोक्खे वि उपकारितणं मुहदुहसमभागिया य मित्तत्तणं पयाइ । 'एयम्मि मणयं पि दुग्गुणं न पासेमि, भवओ मुसा को वि अक्खासि, अत्थु वा तारिसो मायावी, एसो मम किं करिस्सइ ? एगत्थ विणिविसिए वि कच्चं कच्चं एव १ उद्भटत्वम् ।२ पौरुषम् । ३ अभिज्ञः । ४ गामहे । ५ उष्ट्रस्येव । ६ वारयुवत्याः-वेश्यायाः ७ समं वयः । ८ आख्यत्-अकथयत् । ९ काचम् । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy