SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३८ सिरिउसहनाहचरिए सेट्ठिचंदणदासस्स पुत्तो सागरचन्दो तत्थ सिरीए सोहिल्लो धम्मिअजणाणं पहाणो नयरीजणप्पिओ नामेण चंदणदासो सेहिवरो आसि । तस्स य जगनयणाऽऽणंदनियाणं सागरस्स चंदो इव सागरचंदो नाम नंदणो होसी, सो य उज्जुसीलो विवेगवंतो सयच्चिअ धम्मकम्मसीलो सयलनयरजणरसावि मुहमंडण हवित्था । एगया सो ईसाणचंदस्स रण्णो दंसणत्थं सेवा-समागयाणेगसामंत-वररायविराइअं रायसहं उवागओ । तया ईसाणचंदनरिंदेण सो आसणतंबूलदाणाइपडिवचीए महानेहेण पिउणा इव दंसिओ । एत्थंतरम्मि को वि मंगलपाढगो सहाए अभंतरे समागंतूण अहरीकयसंखझुणिगिराए भणित्था, अज्ज हे भूवइ ? भवओ उज्जाणे सज्जीकयाणेगपुप्फा उज्जय-उज्जाणपालीव वसंतसिरी वियंभेइ, तओ इंदो नंदणवणं इव 'विअसिरकुसुमामोयसुरहीकयदिसाऽऽणणं एवं उज्जाणं संभावसु । राया वि दुवारपालं आह'पच्चूसे अहिलनयर-लोगेहिं उज्जाणंमि समागंतव्वं' ति नगरे उग्घोसेसु, तुमए वि उज्जाणे एयव्वं ति नरिंदो सागरचंद आदिसित्था । तओ रण्णा विसज्जिओ सो स-घरं समागओ संतो निअमित्तस्स असोगदत्तस्स तं निवस्स आणं कहित्था । सागरचंदस्स उज्जाणे गमणं भयाओ य पियदंसणारखणं बीयदिवसे सपरिवारो भूवई उज्जाणंमि गच्छित्था, पउरजणा वि तत्थ गच्छिंसु, सो सेदिठतणओ वि असोगदत्तेण सह गओ । तत्थ उज्जाणे लोगो पुप्फावचएहिं गीयनिच्चाइकम्मेहिं च कीलिउं पउत्तो,ठाणे ठाणे विविहकीलापरा उवविहा पउरजणा आवासिअपुप्फसर-नरिंद-खंधावार-धुरं धरिसु। पए पए संपवुत्त-गीय-वाइअ-महासदे अब्भहिए समुहिए समाणे अयंडे एगाओ तरुगहणाओ रक्खेह 'रक्खेह' ति भयतसियाए कीए वि इत्थीए करुणसद्दो उडिओ। तइया सोचपविदठाए तीए गिराए समाकड्ढिओ इव 'किं एयं' ति संभतो सागरदत्तो तत्थ धाविओ । सो तत्थ सेदिठणो पुण्णभदस्स पियदंसणाकण्णगं 'विगेहिं हरिणिं इव दुठेहिं गहियं पेक्खित्था । अह सो एगस्स हत्थं आमोडिऊण छुरिगं गिहित्था । ते दुठ्ठपुरिसा तस्स तारिसं परकम पासिऊण जलंतजलणदंसणाओ बग्घा इव पलाइंसु । हा सागरचंदेण दुटठपुरिसेहितो विमोइआ पियदंसणा 'परुवयारवसणो पुरिमुत्तमो मम पुण्णोदएण समाकड्ढिओ इह को एस समागओ ?, पज्जुण्णस्वधरो एसो च्चिअ मज्झ पिओ भावि' त्ति चितंती नियगिहं गच्छित्था। असोगदत्तसहिओ सागरचंदो हियए अणुसूयं इव पियदसणं वहतो घरं गो। अह चंदणदाससेट्रिठणा जण१ विकसत् । २ संभावय-प्रसन्नो भूत्वा प्रेक्षस्व । ३ स्वगृहम् । ४ आवासितपुष्पशरनरेन्द्रस्कन्धावारधुराम् । ५ श्रोत्रविष्टया । ६ वृकैः-१२५ । ७ अनुस्यूतभिव-पशवायसनी म For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy