________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउस नाहजम्ममहूसवो ॥
सोहम्माहिणो जिणजम्मणघराओ जिणं घेत्तणं मेरुम्मि गमणं
अह तथा सासयवटागं रणरणारवो सग्गविमाणेसुं संभूओ । तेण सेलमूलाणीव अाणि far maणाई कंपिआई, संभ्रमाओ हिययाई च । तओ सोहम्भाहिबई harstaraणतो 'डालपट्टघडियभिउडी वियडाणणो अहरं पेप्फोरंतो, एगेण far आस थिरं काउं इव ऊससंतो 'अज्ज कयंतेण कस्स पत्ते उक्खित्तं' ति बुवंतो वज्जं गि । तथा कुद्धकेसरिसरिसं सक्कं पेक्खित्ता सेणाहिवई तं नच्चा विण्ण वेइ-हे सामि ! मइ सेवगे समाणे किं एरिसो आवेसो ?, समादिसमु तव कं सत्तुं हम ? | as fagaाहियो ओहिणाणेण पढमजिणवइणो जम्म जाणिऊण विगलियकोहो खण पसरणमणो 'मए अगुइअं चितियं, मम धिरत्थु मिच्छा मे दुक्कडं' ति
For Private And Personal
५१
तो वासवो सीहासणं चएइ, चइत्ता तित्थयराभिमुहे सत्त अट्ठ पयाईं गंतूणं, मत्थए अंजलिं कारणं, वामं जागुं भूमीए अलगं ठवेइ दाहिणं च जाणुं धरणियलंसि निवे - सित्ता, तिक्खुत्तो मत्थयं धरणियले निवेसिऊण अरिहंत नच्चा रोमंचियदेहो थुई कुणेइ
"हे तित्थनाह ! तिलोगनाह ! किवारससागर ! सिरिनाभिनंदण ! हे भयत्रं तुम्हें नमो, जम्मओ आभिणिवोहियाइनाणत्तएण तुमं सोहसे, हे देव ! इमं भारहवासं तेल्लुक्कमउलिरयणेण तुमए अलंकरिज्जइ, तेण अज्ज सग्गाओ वि अइरिच्चइ | हे जगनाह ! तुम्ह जम्मल्लाणमसवपवित्तिओ वासरो वि तुममिव आसंसारं वदणिज्जो, हे पहु ! तुम्ह जम्मकम्मुणा नेरइयाणं पि सुहं जाय, 'अरिहताणं हि उदयो केसिं संतावहारगो न सिया ? ।' हे विहु ! तुम्हाणं चरणसरोयं पाविऊण अहुणा के भवोदहिं न तरिस्संति ? । रणमि कप्पतरू इत्र मरुभूमीए नइप्पवाहो इव हे भयवं ! लोगोणं पुण्णेण भारहवासे तुमं ओइण्णो असि" त्ति भयवंतं थुणिऊ सोहम्माहिई हरिणेग्मे सि पाइत्ताणीयाहिवई एवं वयासी- जंबूदीवे दाहिणड्ढभर मज्झखंडे मज्झभूमिभागे नाभिकुलगरस्स पत्तीए मरुदवाए नंदणी पढमतित्थयरो संजाओ, तेण तस्स जम्मणमहसवहेयवे सव्वे सुरा आहविज्जंतु । तओ सो सेणाहिवई जोयणपरिमंडलपमागं अच्चन्भुयसरं सुघोसाभिक्खवंटं तिखुत्तो उल्लालितो ares, तओ तीसे घणघोसपडिरववसेणं सोहम्मदेवलोगस्स अन्नाण वि घंटाणं एगूणा बत्तीस सयसहस्सा रणरणारखं काउं पारद्वाई, तप्पडिवो वि समगं समुच्छलिओ | तया पंचविहविसयपसत्ता देवा तेण सण 'किं एयं' ति संभंता सावहाणयं पाविआ | सावहाणेसु देवेसु अह सो सेना हिवई मेहनिग्बो सगहीरेण वएण सुररायसास कहे - भो भो देवा ! देवीपमुहपरिवारजुयाणं तुम्हाणं सव्वेसिं अलंघणिज्जसासणो सोहम्मदेवलोग हिवई सक्को इअ आदिसह - 'जंबूदीवस्स दाहिण१ ललाटपट्टघटितभृकुटीविकटाननः । २ प्रस्फोरयन् - प्रकम्पयन् । ३ आहूयन्ताम् । ४ वचसा ।