SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५२ vvvv४ सिरिउसहनाहचरिए ड्ढभरहे मज्झखंडे नाभिकुलगरस्स गेहे पढमतित्थयरो संजाओ, तत्थ तस्स पहुणो जम्मकल्लाणमहसव विहाणिच्छाए गंतुं अम्हाणं इव तुम्हे तुवरेह-'अओ परं अण्णं अहिगं किच्चं न' इअ हरिणेगमेसिवयणाओ पहुणो जम्ममहं नाऊण केवि अरिइंतं पइ भत्तिभावओ, केवि इंदस्स आणाए, केवि दारेहिं उल्लासिआ, केवि मिनाणुवत्तणाओ देवा नियनियविमागवरेहिं सक्कसंनिहिमि समागच्छंति। तओ सक्को वि पालगं नाम आभियोगियं देवं 'अणुवन विमाग करिज्जउ' त्ति आदिसइ, पालगदेवो सामिनिदेसपरिपालगो तंमि समए लक्खजोयणवित्थारं पंचसयजोयणुच्चं इच्छाणुमाणगमणं पालकं नाम विमाणं विउव्वेइ, तस्स विमाणस्स तिणि सोवाणपंतोओ संति, ताणं पुरओ विविहवण्णरयणमयाई तिण्णि तोरणाई, तस्स विमाणस्स अभंतरा भूमी समवित्ता राएइ । एयस्स मज्झभागे रयण निम्मिओ पेक्खाभंडवो अस्थि । मंडवस्स अमंतरम्मि चारुमाणिकनिम्मिया अहजोयणविखंक्भाऽऽयामा पिंडओ य चउजोयणा पंकयस्स कण्णिगा विव पीढ़िया अत्थि, तीए उवरिं असेसतेयसारधुजनिम्मिध पिव एग रयणसीहासगं अत्थि, तस्स सीहासगस्स वायच-उत्तर--उत्तरपुरच्छिम दिसासुं चउरासीइसहस्तसामाणियदेवाणं तावंताई भदासणाई, पुवदिसाए अट्ठई अग्गमहिसीणं अट्ठ, दाहिणपुव्वदिसाए अभतरपारिसज्जदेवाणं दुवालसभदासणसहस्साइं, दाहिणदिसाए मज्झपारिसज्जदेवाणं चउदससहस्साणि, दाहिणपच्छिमदिसाए बाहिरपारिसज्जदेवाणं सोलस भदासणसहस्साई, पच्छिमदिसाए सत्तण्हं अणिआहिवईणं सत्त भदासणाई सति, तस्स सकस्स सव्वासु दिसासु समंतओ चउण्हं चउरासीईणं आयरक्खदेवसहस्साणं तावंताई भद्दासणाई संति, एवं परिपुण्णं विमाणं विरइऊण आभियोगियदेवा देविंदस्स विष्णविंति । पुरंदरो वि तंमि समए अच्चम्भुयं स्वं विउव्वेइ, विउव्वित्ता अर्हि महिसीहिं सह वासवो पुवसोवाणमग्गेण पयाहिणं कुणंतो विमाणं आरोहेइ, माणिक्कभित्तिसंकतमुत्ती सहस्संगा इव सहस्सक्खो नियभदासणे पुव्यमुहो उवविसेइ, तह सकसामाणियदेवा उत्तरसोवाणेहि विमाणमज्झे पविसित्ता नियनियभदासणे उवविसंति । एवं अण्णे वि देवा पच्छिमाइ सोवाणपंतीए पविसिऊण नियनियासणेसु उवविसंति । सिंघासणनिसण्णस्स सकस्स पुरओ दप्पणप्पमुहाई अट्ठ मंगलाई विरायंति, उवरि सेयच्छत्तं, उवसप्ता हंसाविव 'धुव्वंता दोणि चामरा सोहेइरे, तह विमाणस्स अगाको विविहपडागाहि सोहमाणो सहस्सजोयणुच्चो महिंदज्झ भो सोहइ । तओ कोडि संखेहि सामाणिआइदेवेहि परिवरिओ सको १ समवृत्ता । २ अष्टयोजनविष्कभायामा । ३ पिण्डतः बाहल्यतः । ४ उपरि ५ । सहस्राक्षः इन्द्रः । ६ धूयमानौ । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy