________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सरिउसहनाहजम्ममहूसवो॥ पवाहेहिं सागरो इच रारह । तं च महाविमाणं अन्नमुराणं विमाणेहिं परिवढियं समाणं मूल वेइ परिहिचेइएहिं इस उच्चरण विरायइ । तओ मागहाणं जयजयसदेहिं ददाहिनिस्सणेहिं च गंधव्वाऽणीग-नहाऽणीगवाइयरवेहिं देवाणं च कोलाहलेण य सद्दमइयं विमागं इन्दइच्छाए सोहम्मदेवलोगस्स उत्तरओ तिरियमग्गेण उत्तरंतं जंबूदीवस्स ढक्कणाय भायणमिव लक्खिज्जइ । तया सीहवाहणो हस्थिवाहणं कहेइ-इओ दूरं गच्छ हि, अण्णह मम सीहो न सहिस्सइ, एवं महिसवाहणो आसवाहणं, वग्यवाहणो भिगवाहणं, गरुडवाहणो सप्पवाहणं वएइ । देवा कोडाकोडीहिं अन्नदेवत्रिमाणेहिं बहुविहअण्णवाहणेहिं च वित्थिपणो वि नहमग्गो तया अइसंकीण्णो संजाओ। तं विमाणं गयणतलाओ उत्तरंतं समुदे महाझयपडं जाणपत्तमिव राएइ, एवं असंखिज्जदीवसमुदे कमेणं उलंधिताणं नंदीसरदीवे समागच्छेइ, तत्य दो दाहिणपुञ्चदिसार गंतूग रइगरपव्वए तं विमाणं संखिविऊण तओ वि दीवसागरे उल्लंयंतो कमेण तं विमाणं संखिवंतो जेणेव जंबूदीवस्स दाहिणद्धभारहं खितं, जेणेव मज्झखंड, जेणेव पढमतित्थयरस्स जम्मभवगं तेणेव समागच्छेइ, दिव्ववरविमाणेण जिगजम्मण ध्रुवस तिकवुत्तो आयाहिणपयाणि काऊ तओ विमाणाओ उत्तरिऊणं पसण्णमाणसो सको अहिं अग्गमहिसीहिं चुलसीसहस्ससामाणियदेवेहिं संजुत्तो जत्य तित्ययरो जिगनणणो य तत्थेव आगच्छइ, दिद्विविसए पहुं पणमेइ । तो समायरं भयवंत तिपयाहिणपुव्ययं पुणो वि नमंसेइ,नमंसित्ता मुद्धम्मि निबद्धंजली भत्तिमंतो सको मरुदेवासामिणि संयुगेइ-हे देवि ! रयणकुक्खिधरे ! जगदीवपदाइगे! तुम्हं नमोत्यु, जगनायर ! तु धण्णा पुग्गवई असि, तुभ चिय सहल जम्मा असि, तुममेव उतमलक्खगा, पुत्तवईमु तुमं चेव भुवणत्तए पवित्ता सि, जीए अभंतर-तम-पसर-निरंभणिककदिणनाई पढमजिणिदं वरपुलरयगं जणिऊण संपयं पुवा जणणी खज्जोयपसविणी इव कया। हे देवि ! आं सोहम्मदेविंदो तुम्ह पुत्तस्यास्स अरिहंतस्स जम्मगमहिमहूस काउं इह आगओ अम्दि, 'भवंतीए नेव भेयव्वं ति कहिऊण इंदो जिगजगणीए 'अवसोवणी नि दलिऊण जणणिपासे वेउब्धियजिणपडिरू ठविऊगं सयमेव इंदो पंच सरीरे विउविऊण एगेण रूवेणं पिट्ठगो जिगस्त मत्थए छत्तं धरइ, दोहिं च उभयपासेसु सेयवरचामरे ढालए, एक्कम पुरो सास्यरविमंडलं व दिसावलयं उज्जोत वज्ज धरेइ, पुगो एगे रूवेगं हरिसवसुल्लसियरोमंचो सकको सुरहिगोसीस पंदणचच्चियकरकमले जिणवां धरेइ, इअ पंचहि रूवेहि सव्वं पि नियकायव्यं काउं भत्तिभरकलिओ बहुदेवदेवी कोडीहिं परिवुडो अपागं पुण्णमंतं मण्णतो आखंडलो मन्दरसेलानिमुहं चलेइ, तया उक्कंठियदेशाग दिट्ठीओ जिशिंददेहे निवडियाओ, केइ अग्गगामिणो देवा पिट्ठगे
१ अवस्वापिनीनिद्रां दत्त्वा । २ वीजयति ।
For Private And Personal