SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५४ सिरिउसहनाहचरिए देवे, पिट्ठगा य देवा पुरओ गच्छंते देवे पसंसेईरे, अग्गेयणा केइ अमरा पहुणो अच्चभुयरूवं ददटुं पिट्ठवट्टीणि नेत्ताई इच्छंति। पक्खगामिणो केइ अमरा पहुं दटुं अतित्ता समाणा थभियाई इव नयणाई अन्नओ नेउं न पारिति, एवं पहुमुहदसणूसुगदेवदेवीगणपरिवरिओ परमेणं पमोएणं दिव्यगईए गयणमग्गेण गच्छंतो देविंदो कमेण मेरुमहीधरं संपत्तो। तत्थ पंडगवणम्मि चूलिगाए दाहिणदिसाए नीहारहारधवलाए अइपंडु बलसिलाए मणिरयणकिरणजलक्खालियतवणीयमइय-सिहासणम्मि उच्छंगठवियजिणणाहो हरिसवसवियसियनयणजुगी पुवाभिमुहो सक्को उवविसइ । ईसाणकप्पाइइंदाणं मेरुसिहरे समागमणं __एत्यंतरम्मि महाघोसाघंटानायपडिवोहियअट्ठावीसविमाणलक्खवासिदेवेहिं परिवरिओ मूलधरो वसह पाहणो पुप्फगनामाभियोगियदेवकयपुष्फगविमाणेण ईसाणकप्पाहिवई ईदो ईसाणकप्पस्स दाहिणओ तिरियमग्गेण निगंतण नंदीसरदीवे उत्तरपुरत्थिमिल्ले रइकरपव्वए आगंतूण सोहम्मिंदो इव विमाणं पडिसंहरित्ता सुमेरुसिहरम्मि सिग्धं जिणीसरपासम्मि उवागच्छेइ । एवं दुवालसविमाणलक्खवासिसुरगणसंजुओ संगकुमारदेविंदो मुमणोविमाणेण, अट्ठलक्खविमाणत्थिअदेवेहि परियरिओ महिंदो सिरिवच्छविमाणेग, चउलक्खविमाणवासिअमरेहिं परिवुडो बम्हिदो नंदावत्तविमाणेण, पण्णाससहस्सविमाणवासिदेवेहिं जुओ लंतर्गदेविंदो कामगवविमाणेण, चत्तालोससहस्साणं विमाणाणं अमरगणेहिं परिवरिओ सुकिंदो पीइगमविमाणेण, छसहस्सविमाणवासिदेवे हिं सह ‘सहस्सारिंदो मणोरमविमाणेण, चउसयविमाणटिअसुरगणेहिं संजुत्तो आणय-पाणयवासवो विमलेण विमाणेण, तिसयविमाणाहिवई "आरण-अच्चुयदेवराओ य सबओभदविमाणेण मेरुगिरिवरम्भि जिणपायपासंमि उवागया । तया रयणपहापुढवीए अभंतरनिवासिभवण-वंतरदेविंदाणमवि तहेव आसणाई पि कंपिंसु, तत्थ असुरिंदस्स चमरचंचारायधाणीए सुहम्माए सहाए. चमराभिहसीहासगंमि निसण्णो असुरेसो "चमरिंदो वि ओहिणाणेण जिणजम्मं नच्चा देवाणं जाणणत्थं दुमेण अणीयाहिवइणा ओहसरं घंटं वायावेइ, एसो विचउसद्विसहस्ससामाणियदेवेहिं तेत्तीस-तायत्तीसग-देवेहिं पंचहिं अग्गमहिसीहिं तीहिःपरिसाहिं सत्तहिं अणीएहिं सत्तहि अणीयाहिवईहिं, पइदिसं अप्परक्खगागं चउसद्विसहस्सेहिं परमरिद्धिमंतेहिं देवेहि अवरेहिं .असुरकुमारेहिं च परिवरिओ पण्णाससहस्सजोयण वित्थर्ड पंचजोयणसयउच्चं महज्झयविसियं आभियोगियदेवविउब्वियं विमाणं समारोहिऊण जिण १ शक्नुवन्ति । २ उत्सुक०-उत्कण्ठित० । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy