SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सिरिउसहनाहजम्ममहसवो ॥ जम्ममहसवसमायरणत्थं सक्को इव नंदीसरदीवम्मि विमाणं संहरिऊण चमरिंदो मेरुसिहरं समागओ। एवं बलिंचंचानयरीए "बलिंदो असुरेसरो महादुमेण सेणावइणा महोइसरं घंट वाएइ, सो वि सहिसहस्ससामाणियदेवेहि, चउग्गुणेहिं च आयरक्खगदेवेहि तायत्तिसगाइदेवगणेहिं च परियरिओ चमरो विव मंदरायलमागओ । एवं "धरणनागिंदो पत्तिसेणावइणा भदसेणेण मेहसराघंटावायणेण पडिबोहिएहिं छसहस्स सामाणियदेवेहि चउगुणेहिं आयरक्खगदेवेहि छहिं महिसीहिं अन्नेहिपि नागकुमारदेवेहिं परिवुडो पणवीसजोयणसहस्सवित्थरं सद्धदुजोयणसयतुंगं इंदज्झयविराइयं विमाणरयणमारोहित्ता भयवंतदंससुगो खणेण मंदरायलसिहरमागओ। "भूयाणंदो वि नागिंदो पायत्ताणियवइदक्खेण मेहसराघटाए पताडणेण पबोहिएहिं सामाणियदेवबुंदेहिं परिवुडो आभियोगियदेवविउब्बियविमाणवरमारोहिउआण जगत्तयनाहपवि. त्तियं सुरगिरिंदं समागो । एवं विज्जुकुमाराणं "हरी "हरिसहो दोणि इंदा, सुवण्णकुमाराणं "वेणुदेवो "वेणुदारी, अगिकुमाराणं "अग्गिसिहअँग्गिमाणवा, वाउकुमाराणं "वेलंब-भजणा, थणियकुमाराणं "सुघोस-मैंहाघोसा, उदहिकुमाराणं "जलकंत"जलप्पहा, दीवकुमाराणं "पुण्ण-"विसिट्ठा, दिसिकुमाराणं "अमिय अमियवाहणा दोण्णि पुरंदरा । एवं वंतरेसु पिसायवासवा "काल-"महाकाला, भूयपुरंदरासुरूव*पडिरूवा, जक्खरायइंदा पुण्णभद"माणिभद्दा, रक्खसाणं इंदा भाम महाभीमा, निराण महीसरा किंनर "किंपुरिसा, किंपुरिसिंदा"सप्पुरिस महापुरिसा, महोरगपुरंदरा अइकाय"महाकाया, गंधवाणं इंदागीयरइ“गीयजसा, एए सोलस वंतरिंदा । तह अणपन्नियपणपन्नियाइवाणवंतरअट्ठनिकायाणं पि सोलस इंदा उवागया । से य इमे-'अणपन्नियाणं "सन्निहिय समाणगा दोण्णि इंदा, 'पणपन्नियाण महीसरा धाया”विधाया य, इसिवाइयाणं "इसि-"इसिपालगा, भूयवाइयाणं ईसरो "महेसरो य, कंदियाणं वासवा "सुवच्छो "विसालगो य, महाकंदियाणं इंदा "हास“हासरइणो,कोहंडाण" सेय महासेयपुदरंरा, पावगाणं वासवा "पवगो "पवगपई अ। जोइसियाणं असंखेज्जा"चंद"आइच्चा इंदा मेरुसिहरे पढमजिणस्स पुरओ समागया, इअ मंदरगिरिवरमुदम्मि जिगजम्मणमहूसवकरणहं इंदाणं चउसट्ठी उवागच्छंति । अच्चुयकप्पाइंदकयाभिसेगमहसवो-- अह अच्चुयवासवो आभियोगियदेवे जिणजम्मणाभिसेगोवगरणाई आणेअह त्ति आदिसेइ । पहिचित्ता ते देवा उत्तरपुरच्छिमदिसाए किंचि अवकम्मिऊण खणेणं वेउ १५ हरिकान्तो हरिस्सहः बृहत्सं। १७ वेणुदाली । १९ अग्निशिखः । २३ घोष इति बृहत्सं० २७ । पूर्णविशिष्टो, पुण्य-वशिष्ठो-बृहत्सं। २९ अमित अमितगति-वृहत्सं । १ अणपर्णिकानाम् अप्रज्ञप्तीनाम् । २ पणपर्णिकानाम-पञ्चप्रज्ञप्तीनाम् । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy