________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
देवकयसमोसरणं । रिणी अत्थि, पुक्खरिणीए पुक्खरिणीए अदठ कमलाई जलदेवीहिं जलाओ बाहिरं कयाई मुहाई पिव रेहंते, कमले कमले अट्ठ विउलाई दलाई कोलंतदेवंगणा-वीसामअंतरदीवाई पिव रायंते, दलंमि दलंमि 'पिहं पिहं चउबिहाभिणएहिं सहियाइं अट्ठ नाडगाइं अग्वेति, पइनाडयं च सुसाउ-रसकल्लोल-संपत्तिजुआ ओज्झरा इव बत्तीसं “पत्ताई संति । तओ एयारिसं तं गयवरं कुंभ-ऽग्ग-च्छण्ण-नाभिओ सपरीवारो सक्को अग्गासणे समारोहेइ । आसीणपरिवारसहियवासवो सो वारणाहिवो सयलसोहम्मकप्पो विव तओ चलेइ, सो पालगो इव कमेण नियदेहं संखिवंतो उसहसामिपवित्तियं तं उज्जाणं खणेण पावेइ, अन्ने वि अच्चुयाइणो इंदा देवबुंदेहिं समं अहमहमिगाए सिग्धं तत्थ आगच्छेइरे । समोसरणं
इओ समोसरणस्स एगजोयणपमाणभूमि अहिमाणरहिया वायुकुमारदेवा सयं पमज्जति, मेहकुमारदेवा गंधंबु-बुट्ठीहिं पुढवि सिंचंति, तइया समागमिस्समाणस्स पहुणो 'सुगंधिबाहेहिं धृव-अग्घदाणाय उज्जया इच भूमी अग्घेइ । वंतरदेवा उग्गयअंसूहि सुवण्ण-माणिक स्यणपाहाणेहि भत्तीए अप्पाणं पिच तं वसुहायलं बंधंति, तत्थ ते देवा भूमितलाओ उग्गयाई व हिट्टमुह-विटाई पंचवण्णाई सुगंधीई पुप्फाई विकिरंति, तह दिसाणं कंठाभरणभूयकंठिगा इव चऊमुं दिसामुं रयण-माणिक्क-हिरण्णेहिं तोरणाई विउव्वंति । तत्थ थिआओ स्यणमइअसालभंजिगाओ अण्णुण्ण- देह-संकंतपडिविवेहिं सहीहिं आलिंगियाओ इच भासेइरे, तेसु निद्ध-इंदणीलमणिघडिया मगरा 'पणासंत-मयरकेउ-चत्त-निय-चिन्ह-भम-पयायगा छज्जंते, तहिं च सेयच्छत्ताणि भगवंत केवल-नाणुब्भवहरिसेण दिसाणं हासा इच अग्घेइरे, तत्थ झया अइपमोयाओ संयं नहिउं इच्छंतीए भूमिदेवीए उत्तंभियाओ भुयाओ इव विरायंति, तेसिं तोरणाणं हिटुंमि बलिपट्टेसु इव उच्चएहिं सत्थिगपमुहाईणि अट्ठमंगलस्स चिन्हाणि भासेइरे । तत्थ समवसरणे वेमाणियदेवा रयणगिरित्तो आणीय मेहलं पिव उवरियणपढमं वप्पं रयणमइअं निम्मेति, तत्थ नाणामणिमयाई कविसीसगाई अंमूहि गयणं चितवण्णअंसुकं कुणताई पिव सोहेइरे । जोइसियदेवा तत्थ मज्झभागंमि पिंडीभूय-निय-देह-तेएहि पिव सुवण्णेहिं बीयं पायारं कुणंति, तत्थ य सुरासुरवहुमुहदंसणटुं रयणदप्पणा इव रयणेहिं कविसीसगाई रएइरे । बाहिरभागंमि भवणवइदेवेहि भत्तीए रुप्पमइओ तइओ पागारो मंडलीभूओ वेयड्ढगिरी इव विरइओ, तस्स उवरि विसालाई कविसीसगाई
१ पृथक् पृथक् । २ राजन्ति । ३ निर्झराः । ४ पात्राणि । ५ सुगन्धिवाष्पैः । ६ प्रणश्य ।
For Private And Personal