________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए कय-अट्ठमतवो पडिमासंठिओ अपमत्ताभिहाणगुणहाणं पविसेइ, तओ य अपुव्यकरणमारूढो पढमं पुहुत्त-वियक्कजुयं सवियारं मुकज्झाणं पडिवज्जेइ, तओ अनियटिगुणद्वाणे बायरकसाए खयं नितो तत्तो अ सुहमसंपरायगुणवाणे सुहुमलोहं खयंतो खणेण जगगुरू खीणकसायत्तणं पावेइ, खीणमोहगुणट्ठाणस्स चरिमसमए बीयं एगत्तवियकजुयं अवियारं सुक्झज्झाणं खणाओ आसासेइ तेण झाणप्पहावेण पंच नाणावरणाई सणावरणचउक्कं पंच अंतराए यत्ति सेसघाइकम्मं विणासेइ, अह वयाओ परिससहस्से गए फग्गुण-किण्ह-एगारसीए उत्तरासाढानक्खत्तेण सद्धिं चंदे जोगमुवागए पभायकालंमि असेसं भुवणत्तयं करत्थियमिव पयासमाणं तिकालविसयं केवल नाणं पहुस्स समुप्पज्जेइ । एयंमि समए
दिसा पसण्णमावण्णा, वायवो सुहृदाइणो। नारगाणमवि तया, खणं संजायए सुहं ॥
अह सामिकेवलनाणमहसवकम्मकरणहूँ ताणं पेरिउ पिव असेसाणं इंदाणं आसणाई कंपेइरे, तओ नियनियविमाणवासिदेवाहवणढे दुईओ विव इंदलोगेमुं सज्जो महुर-सदाओ महा-घंटाओ नदंति । सामिपायपउमगमणेच्छुसकस्स पुरओ एरावणो देवो चिंतामेत्तेण उवचिढेइ, तया सो सामिणो मुहचंददंसणटं जंगमत्तणं पत्तो मेरू इव लक्खजोयणपमाणदेहेण विरायंतो, हिमधवलाहिं अंगप्पहाहिं समंतओ चंदणचच्चियमिव दिसं विलिपंतो, अइसुगंधीहिं गंडस्थलगलंत-मय-जलेहि सगं-ऽगणभूमि कत्थरीगुच्छ-चिन्हियं समायरंतो, 'तालविंटेहि पिव लोल-कण्ण-ताले हिं कवोल-तल-समावडंतगंधंऽधीभूय-भसलपति निवारितो, कुंभत्थल-तेय-पराभूय-बाल-मायण्ड-मंडलो, आणुपुब्बी-पीण--बट्ट-सोंडाऽणुकय-नागराओ, महुसरिसनेत्त-दसणो तंवपत्तनिह-तालुओ भंभानिह-चट्ट-मुह-गीवो विसालसरीर-अंतरालभागो आरूढधणुहसरिस-पिद्विवंसो चंदमंडल-संनिह नह-मंडलमंडिओ, सुगंधि-दीहर-नीसासो चल-दिग्यसुंडग्ग-भागो दीह-ओढपल्लव-मेहणपुच्छो, चंदाऽऽइच्चेहि मेरू इव दोसुं पासेसु घंटाहिं अंकिओ, देवतरुकुसुम-वेडिअं कच्छानाडि धरितो । तस्स य सुवण्णपटुंचियभालाई अहमुहाई अढदिसासिरीणं विलासभूमीओ इव छज्जते । मुहे मुहे 'तिरिच्छा-ऽऽयओन्नया दिढा दंता महगिरिणो दंतगा इव पयासिरे, दंते दंते वासहरे वासहरे दहो इव साउ निम्मलजला पुक्ख
१ तालवृन्तैः । २ भ्रमरपङ्क्तिम् । ३ नखमण्डल । ४ दीर्घनिःश्वासः । ५ मेहनम् पुरुषलिङ्गम् । तिरश्चीनायतोन्नताः ।
For Private And Personal