________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९६
सिर सहनाहचरिए
देववावीजले सुवण्णमइआई पंकयाई इव रेहति । वप्पत्तयमई सा समोसरणभूमी भवणाहिवइ - जोइसिय-वेमाणिय- देवसिरीणं एक्किक्ककुंडलसरिसा विभाइ । तत्थ पडागादविराइआ माणिकतोरणा किरणजालेहिं विरइयावरपडागा इव संति । पइवप्पं च चत्तारि गोपुराई चउव्विहधम्मस्स कीला - च - वायायणा इव पयासिंति, दुवारे दुबारे वंतरामरेहिं इंदनीलमणिथं भाइय- धूम- - लयाउ मुंचतीओ धूवघडीओ मुक्काओ, तह तेहिं पदुवारं 'दुवारच उकधरो समोसरणपागारो इव चउदारवई सुवण्णपंकया बावी विउन्त्रिया, बिइयपागारमज्झमि उत्तरपुरच्छिमदिसाए सामित्रीसामनिमित्तं ते देवा देवच्छंद विउन्विरे । तत्थ पढमवप्पस्स पुन्नदुवारंमि उभयपासेसुं दृष्णि सुवण्णवण्णा माणि देवा दुवारपाला चिर्हति, तस्स च्चिय दाहिणदार - उभयपासेसुं दोणि सेयवण्णा वंतर देवा अण्णुष्ण पडिविंविया इव दुवारपालगा चिहेइरे, तरस य पच्छिमदारे उभयपासाओ दुवे रत्तवण्णा जोइसियदेवा संझाए ससि - रविणो इव दुवारपाला संचिति, तस्स य उत्तरदुवारपासेसुं दुण्णि किण्हवण्णा भवणाहिवइदेवा समुण्णया मेहा इव पडिहारा चिट्ठेइरे । वीयपागारे yoवकमेण चऊसु वि दुवारेसु अभय - पास - अंकुस - मुग्गरहत्थाओ कमेण य चंदकंत - सोणमणि- सुवण्ण- नीलमणि पहाओ जया विजया अजिया अवराइया य देवीओ चिति, अंतिमपायारे पइदुवारं तुंबुरू खट्टंगधरो नर - सिर- मालाधरो जडा-मउडमंडिओ इअ चउरो देवा पडिहारा चिट्ठेइरे । समोसरणस्स मज्झभागमि वंतरदेवा रयणतिगोदयं उद्दिसंतं पिव कोसत्ति गुच्चयं चेइयतरूं विउव्वंति, तस्स य हिस्टंमि विविहरयणेहिं पीठं विहेइरे, तस्स य पीढस्स उवरिं अपडिम- मणिमयं * छंद कुणंति, तस्स य मज्झभागमि पायपीढिगासहियं सव्वसिरीणं सारं इव रयणसिंहासनं रइरे, तस्स य सिंघासणस्स उवरिं सामिणो तिजग - पहुत्तण- सूयगचिन्ह मित्र निम्मलं छत्तत्तयं ते विउव्विति, तत्थ य सीहासणस्स दोस्रु पासेसु दुण्णि जक्खा fare अमायंते बाहिरभूए सामिभत्तिभरे इव दोणि चामरे धरेइरे । तओ समोस रणदुवारंभि अच्चन्भुयपहाभासियं सुवण्णपंकयसंठियं धम्मचक्कं विउव्विति, तत्थ अन्नं पिजं तं सव्वं वंतरदेवा विहेइरे, जओ साहारणसमवसरणंमि ते देवा अहिगारिणो ।
Acharya Shri Kailashsagarsuri Gyanmandir
अह पभायकाले चउव्विहदेवाणं कोडीहिं परिवरिओ भयवं समोसरिउं चलेइ, तया सुरा सहस्सपत्ताईं सुवण्णमइयाइं नवकमलाई रयंति रइत्ता सामिणो य पुरओ वेरे, पहू ताणं दो दोसुं सुवण्ण-पंकरसुं पयन्नासं विहेइ, देवा य सेसाई कमलाई आसु आसु पुरओ संचारिंति, एवं संचरंतो सामी पुत्रदुवारेण समोसरणं पविसेइ, तओ
१ स्तम्भावित । २ द्वारचतुष्कभृत् । ३ अशोकतरुम् । ४ छन्दकम् - वेदिकाकारासनविशेषम् ।
For Private And Personal