SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उसहपहुणो पढमा भिक्खा। उव्वंतमिव गिहत्थाणं आहारं अफासंता चउत्थ-छटाइतवसा परिसोसिअधाउगं किसयरं 'रित्त-भत्थुवमं देहं धरता, पारणदिवहे वि जिण्णपण्णफलाई भुंजमाणा हिययममंमि भयवंत-पाय-पउम्माई झायमाणा अणण्णगइगा चिटंति । उसहपहुणो पढमा भिक्खा, सिन्जंसकुमारस्स पढम दाणं च भयवंतो वि अज्ज-अणज्जदेसेमु निराहारो मोणेणं संवच्छरं जाव विहरमाणो इमं चिंतेइ-तेल्लेण पदीवा इय, वारिणा तरुणो इव पाणीणं सरीराई आहारेण च्चिय वट्टते । बायालीसभिक्खादोसेहिं अदोसिओ आहारो महुगरीए वित्तीए जोग्गकाले साहुणा गिण्डियव्यो, अइकंतदिणेसु इव अज्ज वि जइ वा आहारं न गिण्हेमि किंतु अभिग्गहेण जइ चिटिस्सामि तया अमुणो कच्छ- महाकच्छाइणो चउरो सहस्सा अभोयण-पीलिया इव अवरे मुणिणो वि सामण्णं चइस्संति एवं सामी मणंसि चिंतिऊण भिक्खत्थं तो चलिओ, कमेण पुरमंडलमंडणं गयपुरनयरं पाविओ । तंमि पुरंमि बाहुबलिपुत्तस्स सोमप्पहराइणो तणएण सेसकुमारेण तया सुमिणमझंमि परिओ सामलो सुवण्णगिरी मए खीरकुंभेहिं अहिसिंचिऊण अहिगो उज्जलो विहिओ ति दिटुं। तह सुबुद्धिसेटिणा आइच्चाओ किरणसहस्सं चुकं सेज्जसेण तत्थ निहियं, तेण सूरो वि अइभासुरो संजाओ त्ति पेखिअं । सोमजसेण राइणा एगो मुहडो वहूहिं परेहिं समंतओ रुद्रो परं सेज्जंसकुमारसहेज्जेण जयं पत्तवंतो त्ति विविखयं । तओ ते तिण्णि वि सहाए मझमि अण्णमण्णस्स सुमिणे निदिसंति, ताणं निण्णयं अजाणमाणा ते पुणो नियं नियं ठाणं गच्छित्था । तया सामी तयसुमिणनिण्णयं पयडीकाउं पित्र हत्थिणाउरनयरं भिक्खढे पविसेइ, तया सो उसहपह संवच्छरं निराहारो उसहलीलाए आगच्छमाणो संजायहरिसेहिं पउरजणेहि दिट्ठो, तो तेहिं उहाय उहाय ससंभमं धाविऊण धाविऊण देसंतरागयबंधुव्व सामी वेढिओ । को वि वएइ-हे भयवं एहि, अम्हाणं घराई अणुगिण्हसु, जओ हे देव ! वसंतूसवो इव दीहकालाओ तुमं निरिक्खिओ असि' । कोवि कहेइ-'हे देव ! हवणिज्ज वसणं जलं तेल्लं 'पिद्वायगो य सज्जियं, हे सामि ! पहाएसु, अम्हाणं पसीअसु । कोवि बोल्लेइ-हे नाह ! जच्चचंदण-कप्पूर-कत्यूरी-जक्खकद्दमाइदव्वाणं अप्पणो उवओग-गहणेण मम कयत्थेसु । कोवि साहेइ-हे जगरयण ! अम्हाणं रयणालंकरणाई नियंगाऽहिरोवणाओ अलंकुणेसु, हे सामि ! किवं करेहि । कोवि एवं १ रिक्तभस्त्रोपमम् । २ पिष्टातकः-केशरादिसुगन्धिद्रव्यम् । ३ कृतार्थय । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy