________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए विष्णवेइ-हे सामि ! मज्झ गेहे समुवविसिकण दुऊलाई पवित्तेसु । कोई एवं बवेइदेव ! अम्हागं देवंगणोवमं कृण्णं गिण्हेसु, हे पहु ! तुम्हाणं समागमाओ अम्हे धण्ण म्ह । कोवि वएइ-हे रोयकुंजर ! कीलाए वि कएण पायचारेण किं ?, इमं सेलसरिसं कुंजरं आरोहेसु । को वि जंपेइ-हे विहु ! आइच्चहयसरिसे मम तुरंगमे गिण्हसु, 'आइत्थाऽगहणाओ अम्हे अजोग्गे कि विहेसि ?। कोवि वोल्लेइ-हे नाह । जच्चतुरंगमेहिं सहिए रहे गिण्डाहि, पायचारिम्मि पहुम्मि इमेहिं णणु किं काय ? । को वि विण्णवेइ-अम्हाणं असई पक्काई सहयारफलाई गहाहि, पणइजणं मा अवमण्णाहि । को वि भासेइ-इमाई तंबोलवल्लीपत्ताई कमुगाई च गिण्हेनु, एगंतवच्छल ! पसीएसु । कोइ एवं भासेइ-हे सामि ! मए किं नु अवरद्धं, जं अमुणंतो इब उत्तरं न पयच्छसि ? इअ पत्थिज्जमाणो अकप्पणिज्जत्तणेण किंपि अगिण्हतो पह चंदो रिक्खं रिक्खं पिव गेहं गेहं उवेइ । तया पच्चूसकाले नियमंदिरसंठिओ सेज्जंसो पक्खीणं पिव पउराणं कोलाहलं सुणेइ । 'किं एयं' ति पुट्टो वेत्तियपहाणो पुरोहोऊण कयंजली इअ विष्णवेइ-जो नरिं देहिं पिव मउडफासियभूयलं पायपीटपुरओ लुढंनेहिं दिढभत्तिमंतेहिं इंदेहिं सेविज्जइ, जेण भाणुणा पयत्था इव लोगेसु इकाणुकंपाए आजी विगोवाय-कम्माई दंसिआई, तया पव्वज्जं गिहिउं इच्छमाणेण जेण नियसेसा इव इमा भूमी विभइत्ताणं भरहाईणं तुम्हाणं च दिण्णा, जो सयं सव्यसावज्ज-परिहारो कम्मट्टग-महाक-सोसणगिम्हाऽऽयवसरिसं तवं गिहित्था,वयाओ आरंभिऊण अयं नाहो नीसंगो ममयारहिओ निराहारो चलणेहिं महिं पावितो विहरेइ । सूरायवाओ नो उबिएइ, छायं नाणुमोएइ, अयं सामी गिरिव्य उभयत्थ वि तुल्लो चिय अस्थि । अयं सीयाओ न विरज्जइ, असीए य न रज्जइ, वज्जदेहो इव सामी जहिं तहिं च अवचिट्ठइ । जुगमेतं निहियदिट्ठी कीडियंपि अमदंतो संसारकरिकेसरी पायचारं एसो कुणेइ । पच्चक्खं निदेसणिज्जो तिजगदेवो अयं तुम्ह पपियामहो सोहगावसाओ इह आगओ अस्थि । अणुगोवालं गावीणं पिव अमुं सामि अणुधावंताणं सयलपउराणं एसो अहुणा महुरो कल-कलसदो मुणिज्जइ । आगच्छंतं पहुं दणं जुवराओ वितंमि खणंमि ‘पाइक्के वि अइलंघमाणो पायचारेण धावेइ, छत्तोवाणहं परिचइता जुवराए धावमाणे छत्तोवाणहरहिया परिसा तस्स छाया इव अणुधावेइरे । संभमाओ उल्ललंत-चवलकुंडलो सो युवराओ सामिणो अग्गे पुणो बाललील कुणंतो इव सोहेइ, गिहंगणसमागय-सामिणो पायपंकए लुढिऊण सो सिज्जंसकुमारो भसल-भमकारीहि केसेहि पमज्जेइ, तओ सो उहाय
१ आतिथ्या' । २ क्रमुकाणि-पूगीफलानि। ३ ऋक्षम्-नक्षत्रम्। ४ वैत्रिक -द्वारपाल । ५ उद्विजते । ६ पदातीन् । ७ छत्रोपानहम्। ८ पर्षद् ।
For Private And Personal