SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २०० सिरिउसहनाहपरिष होहिइ, नमि-नेमिजिणाणं निव्वाणंतरं पंच वरिसलक्खमाणं २२। वाणारसीनयरीए आसमेणनरिंद-वामादेवीभवो नीलवणो नवहत्थपमाणंगो सयवरिसजीविओ सतरिवरिसवयपज्जाओ तेवोसइमो पासजिणिदो होडी, तेसीई सहस्साई सड्ढाई च सत्तसयाई नेमिजिण निव्वाण-पासजिणनिवागंतरं २३। खत्तियकुंडगामम्मि मिद्धत्थभूवइ-तिसलादेवीनंदणो सुवण्णनिहो सत्तहत्थकाओ बावत्तरिवरिसजीविओ यालीसवरिसवयपरियाओ चउवीसइमो सिरिमहावीरनिणीसरो भविस्सह, पासजिण-वीरजिणंतरालं च सइदं वरिससयदुगं णायव्यं ॥२४॥ चक्कवट्टियो । ___ सव्वे चक्कवट्टिणो कासवगोत्तिणो सुवण्णवण्णा, एएसुं अट्ठ मोक्खगामिणो, दुण्णि सग्गगामिणो, दुण्णि य निरयगामिणो भविस्सन्ति । तुम मईयकाले पढमो चक्कवट्टी जाओ, तह य अजियतित्थयरकालम्मि अउज्झाए बीओ सगरचक्की होही, सो सुमित्तनिव-जसमईदेवीतणओ सड्ढधणुहचउसयदेहो बावत्तरिपुव्वलक्खाउसो भविस्सइ २। सावत्शीनयरीए समुद्दविजयनरिंद-भद्दादेवीपुत्तो पंचवरिस रक्खाऊ सड्ढबेयालीसधणुस्सयदेहो महवा नाम तइओ चक्कवट्टी भविहिइ ३। हत्थिणापुरनयरे आससेणनरिंद-सहदेवीभवो तिवरिसलक्खाउसो सड्ढइक्कचतालीसधणुहतुंगो चउत्थो सणंकुमारो चक्की भविस्सइ ४ । एए दुण्णि चक्कवहिणो धम्मजिण-संतिजिगाणं अंतरे तइअसग्गगामिणो भविस्संति। संती कुंथू अरो य एए तिण्णि अरिहंता चक्कवहिणो वि होहिन्ति ५-६-७। हत्थिणापुरनयरे कयवीरियनरवइ-तारादेवीजाओ सद्विवरिससहस्साउसो अहावीसधणुहदेहो सुभूमो अट्ठमो चक्की अरनिण-मल्लिनिणाणं अंतरे होही, एसो सत्तमं नरयं गच्छिहिइ ८॥ बाणारसीए पउनोत्तरनिव-जालादेवीभो तीसवरिससहरसाउसो वीसघणुहतुंगो पउमो नाम नवमो चक्की होही, तह य कंपिल्लनयरे महाहरिभूवइ-मेरादेवीसुओ दसवरिससहस्साउसो पण्णरसधणुहस्सिदेहो दसमो हरिसेणचक्कवट्टी होहिइ, एए दुणि चक्कवट्टिणो मुणिसुव्यय-नमिजिणंतरम्मि हविहिरे-९-१०।। रायगिहनयरम्मि विजयमहावइ-चप्पा देवीसुओ तिवरिससहस्साउसो बारहवणुहदेहो नमिजिण नेमिजिणतरम्मि जयनामो एगारसमो चक्की भविस्सइ ११॥ १ शौर्यपुरे । २ काशीनगर्याम् । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy