SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir G पढमो धणसत्थवाहभवो गवेसमाणो मुद्धनियहिययमिव घयं पासित्या, 'तुम्हाणं एवं कप्पेज्जा' इअ कहिऊण 'कप्पिज्ज'त्ति वयंतस्स साहुस्स पत्तम्मि सव्वं घयं दिण्णं । धणस्स घयदाणेण बोहिबीयसंपत्ती धण्णो हं कयपुण्णो अहं ति चिंतितो मुणीणं पाए पणमेइ । मुणिणो वि सव्वकल्लाणसिद्धीए सिद्धमंतसमं धम्मलाहं दाऊण तओ निग्गया । एवं धणसत्थवाहेण तया घयदाणपहावेण निम्मलयरभावविसुद्धीए सिवतरुवीयसमं सुदुल्लहं बोहिबी पत्तं । धम्मुवएसो-- रयणीए मुणीण उवस्सए गंतूण मुर्णिदं पणमित्ता पुरओ उवविठ्ठो । तया धम्मघोससूरिंदो मेहझुणिणा देसणं देइ धम्मो मंगलमुक्किटुं, धम्मो सग्गाववग्गओ। धम्मो संसारकंतारु-ल्लंघणे मग्गदेसओ ॥३॥ धम्माओ भ्रवो होज्जा एवं धम्माओ वासुदेवो बलदेवो चक्कवट्टी देवो इंदोअहवइ, धम्माहि गेवेज्जय-अणुत्तरेसु अहर्मिदत्तणं पावेइ, एत्तो किं किं न सिज्मइ ? जओ उत्तं सग्गो ताण घरंगणे सहयरा, सव्वा सुहा संपया। सोहग्गाइगुणावली विरयए, सव्वंगमालिंगणं ॥ संसारो न दुरुत्तरो सिवसुहं, पत्तं करंभोरहे। जे सम्मं जिणधम्मकम्मकरणे, वटुंति उद्धारया ॥४॥ सो धम्मो दाण-सील-तव-भाव-भेयाओ चउन्विहो होइ । तत्थ नाणदाणअभयदाण-धम्मुवग्गहदाणओ दाणधम्मो तिविहो वुत्तो, भव्वजीवाणं धम्मुवएसेण नाणसाहणदाणेण य नाणदाणं कहियं । नाणेण जीवो हियाहियं जीवाजीवाइ-नवतत्ताई जाणेइ, विरइं च पावेइ, तो निम्मलं केवलनाणं लहिऊणं निहिललोगेसु अणुगिण्हित्ता परमपयं च पावेइ। अभयदाण तु मणवायाकाएहिं करणकारण-अणुमोयणेहिंपि जीवाणं वहवज्जणाओ होइ । अभयदाणेण जणो जम्मंतरेसु कंतो दीहाउसो आरुग्गवंतो सुरूवो लायण्णवंतो दिवसत्तिमंतो य होइ, तओ परलोगे मुहं इच्छंतेण जीवेसु जीवदया कायव्या । जओ उत्तं इक्कस्स कए निअजीविअस्स, बहुआओ जीवकोडीओ। दुक्खे ठवंति जे केइ, ताण किं सासयं जीअं? ॥ ५॥ १ धर्मात् For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy