________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
.
८
सिरिउसहनाहचरिए जं आरुग्गमुदग्गमप्पडिहयं, आणेसरत्तं फुडं। रूवं अप्पडिरूवमुज्जलतरा, कित्ती धणं जुव्वणं ।। दीहं आउ अवंचणो परिअणो, पुत्ता सुपुण्णासया।
तं सव्वं सचराचरंमि वि जए, नूणं दयाए फलं ॥ ६ ॥
धम्मुवग्गहदाणं तु दायग-गाहग-देय-काल-भावविसुद्धीए होइ। तत्थ दायगमुर्द, नाय-उवज्जिअ-दव्वो नाणवतो आसंसा-रहिओ अणुतावरहिओ दायगो भवुदहितरणत्थं जं देइ तं ।
इमं चित्तं इमं वित्तं, इमं पत्तं निरंतरं ।
संजायं जस्स मे सो हं, कयस्थो म्हि त्ति दायगो ॥ ७॥
गाहगसुद्धो-सावज्ज जोगविरओ गारवत्तयरहिओ तिगुत्तो पंचसमिइजुत्तो रागदोसवज्जिओ निम्ममो अट्ठारससहस्ससीलंगधारी नाणदंसणचारित्तधरो समकंचणलेढुओ मुहमाणढिओ जिइंदियो नाणाविहतवचरणसीलो सतरहविहसंजमधरो अट्ठारसविहवंभचेरधारगो एरिसो गाहगो सुद्धिमंतो जाणियब्यो। देयसुद्धं तु बायालीसदोसरहिअं असण-पाण-खाइम-साइम-वत्थ-सेज्जा-संथाराइभं भवेज्जा । कालसुद्ध-ज किं चि वि काले संजआणं साहणं दिज्जइ त णेयं । फलासंसारहिएण सद्धाए अजं अप्पिज्जइ तं भावसुद्धं जाणिअव्वं । देहेण विणा न धम्मो, आहाराई विणा न देहो तम्हा धम्मुवग्गहदाणं निरंतरं कायव्वं । सीलं सावज्जजोगविरइरूवं, तं दुविहं देसविरइ-सव्वविरइ-भेअओ। तत्थ देसविरई तिगुणव्वय-चउसिक्खावय-थूलअहिंसाइ-पंचाणुव्वयसरूवदुवालसविहा जाणियव्वा । इयं च देस विरई जइधम्माणुरयाणं सुस्सुसाइगुणवंताणं सम-संवेग-निव्वेअ-अणुकंपा-अस्थिक्कलक्खणरूवसम्मदसणं पडिवन्नाणं मिच्छत्तरहियाणं साणुबंधकोहुदयवज्जिआणं चरित्तमोहणिज्ज-खओवसमेण अगारीणं संजायइ । सव्वओ हिंसाइवज्जणेण सव्वविरई होइ। सा उ सहावओ मंदकसायाणं संसारसोक्खविरयाणं विणयाइगुणसंजुआणं महापुरिसाणं साहूणं भवेइ । जं तु किलिकम्मकहाणि दहेइ तं तवं बाहिरअभंतरभेअभिन्न दुवालसविहं जाणेज्जा, दसणनाणचरितधरेमु अणिच्चला भत्ती, तेसिं कज्जकरणं, सुहिक्कचिंता, संसारदुगुंछा सा भावणा होज्जा ।
चउद्धा कहिओ धम्मो, नीसीमफलदायगो ।
कायवो भवभीहिं, भव्वेहिं सो सुभावओ॥८॥ भास्तिक्य
For Private And Personal