SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सिरिउस नाहचरिए 1 पमि जं पओयणं सिया तं अंगीकाऊण मग्गे सह आणीआ । अज्जच्चिअ ते सेइपमि समागया, जडेण मए किं कयं ? वायामेत्तेण वि अज्ज जाव उइअं न कथं, अज्ज अहं ताणं सूरिपुंगवाणं नियमुहं कीं दंसिस्सं ? तहवि अज्जावि तेसिं वयणकमलं पासिऊण नियावरा हे पक्खालिस्सं, सव्वत्थ वि निरीहवित्तीणं तेर्सि तु किं म काय ? एवं चिंतमाणस्स मुणिदंसणे ऊसुगचित्तरस सूरोदओ संजाओ । सुइवत्थविहूसिओ पहाणजणसहिओ घणो सूरीणमुवस्सए समागओ | अब्भंतरे पविसंतो सो पात्रसमुहस्स मंथणदंडमिव, निव्वुईए पहमित्र, धम्मस्स अत्थाणमित्र, कल्लाणसं - पयाए हारमिव, सिवखीणं कप्पदुममिव, संघस्स अलंकारमिव, मुत्तिमतं आगममिब, तित्थयरमिव धम्मघोस मुर्णिदं पासित्था । तत्थ के वि साहवो झाणाहीणअप्पाणो, के वि उणवण, के विकाउस्सग्गे संठिआ, के वि आगमपडणतल्लिच्छा, के वि वायणादातप्परा, के वि गुरुवंदणसीला के वि धम्मक कुर्णता, के वि सुअनाणस्स उद्देगा, के व सुअस अणुण्णादाइणो, के वि तत्ताइं वयंता दिहा । सो घणो आयरिअपाय पंकयं पण मत्ता जहक्कमं साहुणो वि वंदेइ । मुर्णिदो वि तस्स पावपणासणं धम्मलाईं दे । सूरिधणसत्थवाहाणं संलावो ओ आयरिअपायकमले रायहंसो इव उवविसित्ता वोत्तुं पारंभेइ - 'भयवं ! तया सहागमणामंतणं कुणंतेण मए निष्फलं चित्र संभमो दंसिओ, जओ ताओ दिणाओ आरम्भ अज्ज जाव न दिट्ठा न य वंदिआ, न य कयावि अण्ण - पाणीअ-बत्थपमुहिं सक्कारिआ, मए मूढेण किं कथं ? जं पूयणिज्जा वि एवं अवमणिआ ।मम इमं पमायायरणं भयवंता ! तुम्हे सहिज्जाह, महापुरिसा पुढिविच्च सव्वं सहा चिय' | सूरिणोवि आहु - 'अम्हाणं मग्गंमि दुट्ठ- सावय-चोर पशुहेहिंतो रक्खतेण तुमए किं न कयं ?, अन्नं च तव एव सत्थजणा पासुअं कप्पणिज्जं उड़ असणपाणाई दिति, तम्हा अम्हाणं सव्वं सिज्झइ, ऊणया कावि न । तओ हे सुद्धासय ! मा विसायं कुणसु' । सत्थवाहो वोल्ले - उत्तमा गुणे च्चिय पासंति, तेण तुम्हेहिं एवं goat | अओ नियपमाएण लज्जिओम्हि, किवं ममोवरिं किच्चा साहू अज्ज मज्झ गेहे पेसह, जहेच्छ आहारं देमि । सूरी आह- 'वट्टमाणेण जोगेण' जारिसा भिक्खा मुणीणं कप्पड़ तं तु तुमं जाणेसि । धणो 'जं चिय उवयरिस्सइ तमेव दाहं' ति वोत्तूर्णं नमिऊण निआवासे गओ । इमस्स अणुपयमेव साहु - संघाडओ घणावासे गओ, तया तस्स अगारे दइव्वजोगओ किमवि कप्पणिज्जं न सिया तत्तो इओ तओ १ स्मृतिपथे । २ मौनव्रतिनः । ३ साधुखंघाटकः साधुयुगलम् । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy