________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
AMRAPAALAAAAAGAR.FUNNAR
पढमो धणसत्थवाहभवो ॥ एयारिसगिम्हयाले सत्थजणा पलास-ताल-हिंताल-नलिणी-कयलीदलेहि तालअंटीकरहिं घम्मयं समं छिदिमु । तओ गिम्हयालस्स ठिइच्छेयं, पवासीणं च गइविच्छेयं कुणंतो मेहच्छाइओ वासायालो संपत्तो ।
खणंतरंमि बारिधरो विधारा-सराऽऽसारं कुणंतो रक्खसो विव उत्तासं जणितो सत्थपहिएहिं दिठो। सो जलहरो अलायमिव विज्जु मुहं मुहं भमाडंतो, बालगे इव पहिए उत्तासितो मुसलप्पमाणजलधाराहिं वासिउं पउत्तो। जलप्पवाहेहि पुढवीए सव्वं नीयं उच्चं च समीकयं । मग्गो वि पंकबहुलेहिं दुग्गमो संजाओ । कोसो वि जोयणाणं सयं विष जाओ । पहिअजणो आजाणुसंलग्गनवकदमो सणिभं सणिभं चलिउं लग्गो । सयडा वि पंकवियडे खुत्ता, करहा वि खलियपाया पए पए पडिआ, तया धणसत्यवाहो मग्गाणं दुग्गमत्तणं पासित्ता तीए महाडवीमज्झमि आवासं काऊण संठिओ। अडवीए वासो---
ससमणा सूरिवरा वि माणिभदेण दंसिए जंतुरहियभूमियले उडय-उवस्सए वासं अकरिंसु । तत्थ सत्थलोगाणं बहुत्तणओ पाउसकालस्स य दिग्धत्तणो सव्वेसि पाहेयं जैवसाई च खुट्टि। तओ ते सत्यजणा ताबसा इव कुचेला छुहावाहिआ य कंदमू. लाई खाइउं पउत्ता। सत्यवासिजणाणं सरूवं नच्चा माणिभदेण सायंकालंमि धणसस्थवाहस्स .पुरओ विन्नत्तं । सत्थजणदुहेण धणस्स चिंता सूरिणो य समीवम्मि समागमणं
सत्थलोगदुक्खसवणचिंताउरस्स सत्थवाहस्स रत्तीए निदावि न समागया । रत्तीए चरमे जामंमि निम्मलासओ आससालापाहरिओ एवं वइत्था...
पत्तजसो णु सव्वस्थ, गओ वि विसमं दस ।
सामी अम्हाण पालेज्ज, पडिवण्णमहो! इमो ॥ २॥ एयं ऑयण्णिऊण ‘मईए सत्थे अच्चंतदुहिओ को वि इह अत्थि ? जेणाई उवालंभिओम्हि अणेण' त्ति तेणं वियारिअं, हा !! णायं, अकय-अकारिय-अणणुमय-पासुअ-भिक्खामेत्तुवजीविणो धम्मघोसायरिअवरिआ मए सह समागया संति । जे उ कंदमूलफलाईणि कयावि न फरिसंति, अहुणा दुहिए सत्थे ते संति । तेर्सि १ तालवृन्तीकृतैः । २ श्रमम् । ३ पाथेयम् । ४ यवसादि-तृणादि । ५ आकर्ण्य ।
For Private And Personal