SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सिरिउसहनाहचरिए निअसूअगारे कहेइ-एएसिं आयरिअवरियाणं कए असण-पाणाइयं तुम्हेहिं सइ कायव्वं, एवं सोऊण आयरिआ कहिति-'अम्हाणं मुणीणं नियनिमत्तं कयं कारिय अणुमोइअं च अन्नाई न कप्पइ, किं च हे सत्थवाह ! सिरिजिणंदसासणे वावी-कूव-तडाग-सरियाइगयं असत्योवगयं जलंपि वारिय, महुगरवित्तीए आहारगवेसिणो अम्हे, तेण अणेण अलं । महुगारसमा बुद्धा, जे भवंति अणिस्सिआ। नाणापिंडरया दंता, तेण बुच्चंति साहुणो॥१॥ एत्यंतरंमि केण वि जणेण सत्थवाहस्स पुरओ पक्कअंबफलभरभरियं एगं थालगं ठविरं । तओ पमोअपुलइअमणो सत्यवाहो मुर्णिदं कहेइ-हे भयवं ! अमई फलाई गिण्हह, मं च अणुगिहित्था । सूरी कहेइ-असत्योवहयं एरिसफलाइयं अम्हाणं फासिउं पिन कप्पइ किं पुणो खाइउं ? । समगायारसवणगुणरंजिओ धणो कहेइ-अहो ! दुक्कर समणत्तणपालणं, अम्हारिसेहिं पमायगत्थेहिं एगदिवसंपि पालिडं असक्कमेव । तओ सिरिमंताणं जं कप्पणिज्जं तं दाहिस्सं, मइ पसीएह, जहाणुकुलं मए सद्धिं आगच्छिज्जाह एवं वोत्तूण नमिऊण मुर्णिदे गमणाय अणुजाणित्था । तओ सत्थवाहो चंचलेहि तुरंगेहि उद्देहिं वसहेहिं विविहवाहणेहिं च तुंगेहि तरंगेहि सागरुव्व निग्गओ। धणेण सह घम्मघोसायरिअस नगराओ निग्गमणं अह सामण्णमूलगुणुत्तरगुणगण-समण्णिअ-समणवरेहिं सह आयरिअपुंगवा वि तेण सह चलिआ । सत्थरक्खणत्थं सो धणो सया अग्गओ तस्स य मित्तो माणिभद्दो पिओ चलेइ, उभयपासाओ विविहसत्थधराऽऽसारोहवरसुहडेहिं रक्खिज्जमाणो सत्थपाणीहिं च आरकखगगणेहिं सवओ समंतओ परिवेढिओ वइरपंजरमज्झठिओ इव स सत्थो पहंमि निग्गच्छित्था । एवं धणो निद्धण-सिरिमंताणं समभावेण जोगं खेमं च कुणतो सव्वे सह निविग्घेण नेसी । एवं सव्वलोएहिं पसंसिज्जमाणो सो धणो दिणे दिणे रविव्व पयाणं कासी । कईसु पयाणेसु कएसु पहियजणाणं भयंकरो भीसणो अच्चुहामो सरोवराणं सरियाणं च पयाई तणूकुणंतो गिम्हउऊ संजाओ। गिम्ह-वासा-उउवण्णणं-- तेवणोवि वन्हिच्छडुवमं आतवं वितेणेइ । अच्चंतदूसहो पवणो वाइ। तिव्यातवपीलिआ सत्थपहिआ मग्गे पइतरुं उवविसंता पैइपवं पवेसं कुणंता पयं पिच्चा पिच्चा भूमीए पलोट्टिसु। दिणयरस्स तत्तलोहसरिसपयंडकिरणेहिं मयणपिंडुव्व सरीराणि वि विलीणाणि । १ तपनः-सूर्यः । २ प्रतिप्रपम् । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy