SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पढमो धणसत्थंवाहभवो ॥ उसहचरिए पढमो धणसत्यवाहभवो-- अस्थि वलयागारसंथिअ-असंखदीवसमुद्देहिं परिवेढिओ लक्खजोयणपमाणायामवित्थरो किंचिदहिगतिलक्खपरिहिसंजुओ जंबूदीवो नाम दीवो । गंगासिन्धुप्पमुहमहानईहिं भरहाइसत्तखेत्तेहिं हिमवंताइ-छवरिसधरेहिं च समलंकियस्स तस्स मज्झम्मि नाभिव्य लक्खजोयणपमाणुच्चो मेहलत्तयविहासिओ चत्तालीसजोयणुच्चचूलो जिणचेइअमंडिओ सुवण्णरयणमइओ मेरू वट्टइ । तस्स पच्छिमविदेहेसु खिइपइट्ठिअं नाम महीमहिलामंडणं महापुरं आसि । तत्थ महइडीहिं रायमाणो देविदतुल्लो धम्मकम्मेसु सइ सावहाणो पसण्णचंदाहिहाणो महाराया होत्था। तम्मिच्चिय नयरंमि धणणामो सत्थवाहो, सो सरियाणं सागरुच संपयाण ठाणं चिय. तस्स लच्छी वि मयंकस्स पहेव अणण्णसाहारणा परुवयारिकफला, सो उरालया-गहीरिम-धीरिमाइ-गुणवरिओ सव्वाण वि सेवणिज्जो आसी। धणम्स वसंतपुरनयरगमणे वियारो___सो एगया गहियमहामंडुवगरणो वसंतपुरनयरं गंतुं वियारित्था । तो सो धणो सयले पुरे डिडिमं तालिऊणं नयरवासिलोगे इअ उग्घोसित्था। 'इमो धणसत्यवाहो वसंतपुरनयरं गच्छिस्सइ, जेसि जणाणं तत्थ गंतुं इच्छा सिया, ते सम्वे अमुणा सह चलंतु । सो य भंडरहियस्स भंडं, अवाहणस्स वाहणं, असहेज्जस्स सहेज्ज, संबलरहियस्स संबलं दाहिइ। मग्गे वि चोर-सावयाइकूरपाणिगणेहितो सहगामिबंधवे इव दुबले मंदे य सव्वे पालिस्सई' । तओ स सुहमुहुत्ते सधव-ललणाकयमंगलो रहे उवविसिऊण पट्टणाओ बाहिरं पद्वाणं कासी । तया पत्थाणभेरीसइसवणेण वसंतपुरनयरगामिणो सब्वे जणा तत्थ सभागया । धम्मघोसायरियस्स समागमो - एत्यंतरंमि आयरिअगुणगणसमलंकिओ धम्मघोसो नाम सूरिपुंगवो साहुचरियाए विहरतो धम्मुवएसदाणेण महिं पावयंतो सत्यवाहसमीवमुवागओ। धणसत्थवाहो वि तवतेयसा सहस्सकिरणमिव दिपंतं तं आयरिअवरं पासिऊण ससंभमं उहाय कयंजली तस्स पायसरोयं वंदिऊण समागमणकारणं पुटुं, सूरिवरेण उत्तं-'अम्हे तुम्हेहिं समं वसंतपुरनयरं समागच्छिस्सामो' त्ति । तं सोचा सत्थवाहो आह-हे भयवं ! धण्णो अहं जओ अहिगंतूणं वंदणारिहा तुम्हे अओ अवस्सं मम सत्येण सह समागच्छिस्सह एवं कहिऊण १ उदारता-गभीरिम-धीरत्वादि । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy