SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२२ सिरिउसहनाहचरिए म्मुण्णयभागाणं अण्णेसिं च दुग्ग-थलाणं 'मग्गविऊ, परक्कमेण सिंहो, तेएण सूरो, धिसणागुणेहिं बिहप्पई, संपुण्णलक्खणो सव्वमिलेच्छभासाविसारओ सामिणो सासणं पसायमिव सिरसा अंगीकरेइ । भरहनरक्इं पणमित्ता नियावासे गंतूणं अप्पणो पडिविवरूवे इव सामंताइणो पयाणटुं निदिसेइ । अह सो सिणाणं काऊण कयवलिकम्मो महामुल्ल-थेवभूसणो संवम्मिओ कयपायच्छित्त-कोउय-मंगलो, जयसिरीए आलिंगणाय पक्खित्तबाहुलयं व दिव्य-रयण-गेवेज्जयं कंठे धरितो, पट्टहत्थिव्व चिन्हपट्टेण सोहमाणो, उच्चएहिं गहियसत्थो, कडीभागे मुत्तसरूवसत्तिमिव छुरियं धरंतो, जुद्ध काउं पिट्टओ विउव्बिए बाहुदंडे इव अतुच्छ-सरलागिइ-सुवण्णमइए दुण्णि सरहिणो धरतो, गणनायग-दंडनायग-सेट्ठि-सत्थवाह-संधिवाल-चरप्पमुहे हिं जुवराओ इय परिवरिओ सो सेणादिवई निच्चलऽग्गासणो तेण आसणेण सहप्पण्णो इव नंगुप्रणयं गयरयणं आरोहेइ । सेयच्छत्तचामरेहिं सोहिरो अमरोवमो सो चरणंगुट्ठसण्णाए वारणं पेरेइ, भरहनरिंदस्स अड्ढसेण्णेण सह सिंधुनईतडंमि गंतूण उद्धय-धूलीए सेउबंधमिव कुणंतो सो तत्थ चिटई । जं फासियं समाणं दुवालस जोयणाई वड्ढई, जत्थ य पभायसमयंमि उत्ताइं धण्णाई दिणच्चए निफजंति, जं च नई-द्रह-समुदजलेसुं तारणक्खमं, तं चम्मरयणं सेणावई हत्थेण संफासेइ । तं चम्मरयणं सलिलोवरि पक्खित्तं तेल्लमिव नेसग्गियपहावेण तीरदुर्ग पसरेइ । तओ सो चमूनाहो तेण चम्मरयणेण सेणाए सह मग्गेणेव उत्तरिऊण नईए परं तीरं पावेइ, सिंधुनईए तं सव्यं दाहिणनिक्खुडं साहिउं इच्छमाणो सो सेणावई तत्थ कप्पंतकालसमुद्दो व्व पसरेइ, तो घणुनिग्रोसर्बुकार-दारुणो रणसुगो सिंघो व्व स लीलामेत्तेण च्चिय सिंह लजणे पराजिणेइ, बब्बरलोगे मुल्लगहिए किंकरे इव वसीकुणेइ, टंकणनरे तुरंगमे इव रायचिन्हेण अंकेइ, जलरहियरयणागरमिव रयणमाणिक्कभरियं जवणदीवं स नरसिंहो लीलाए जएइ । तेण कालमुहा मिलेच्छा तहा जिणिज्जंति, जहा अमुंजमाणा अवि ते मुहंमि पंचंगुलीदलाई पक्खिवंति । तस्स पसरंतस्स समाणस्स जोणगनामा मिलेच्छा पवणाओ पायवपल्लया इव परंमुहा हुँति । अवराओ अवि वेयड्ढगिरिसमा. सण्णसंठिआओ मिलेच्छजाईओ सो गारुलिओ अहीणं जाईओ इव जिणेइ। पोढपयावपसरो अणिवारियं पसरंतो सो सेणाणी सूरो आगालमिव सव्वं कच्छदेसभूमि अकमेइ, एवं सीहो वणमिव सव्यं निक्खुडं अक्कमित्ता कच्छ देसमग्गभूमीए सो सेणावई सत्थो होऊण चिट्ठइ । तत्थ मिलेच्छभूवइणो विचित्तोवायणेहिं सद्धिं भत्तीए इत्थीओ पियमिव सेणा १ मार्गविद् । २ नगोन्नतम् । ३ निष्पद्यन्ते । ४ बूक्कारः-गर्जना । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy