________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२१
कयमालदेवाहिगारो। जयसु जयसु एसो अहं तुव सेवगो अम्हि, मं पसाससु' त्ति बोत्तूणं सो कोसाहिवो ब महग्याई रयणाइं रयणालंकरणाई च देवदूसाइं च तह पयावसंपयाए कीलागेहसरिसाई बहुआई भदाई भद्दासणाई अप्पेइ । महीवई तस्स तं च सव्वं पडिगिण्हेइ, 'भिच्चाणुग्गहहेउणा अलुद्धा वि सामिणो उवहारं गिण्हेइरे' । अह निवो तं संभासिऊण संगा. रवं विसज्जेड़, 'महंता हि समस्सियं साहारणजणं पि नावमण्णेइरे', तओ पुढवीवई अट्ठमभत्तस्स पारणं तह य वेयइढगिरिदेवस्स अट्टाहियामहसवं कुणेइ । तओ चक्करयणं तमिस्सगृह उदिसिऊण चलेइ, राया वि फ्यण्णेसंगरसेव तस्स पिओ गच्छेइ, कमेण तमिरसगुहासमीवे गंतूण नरिंदो गिरिणो हिटुंमि ओइण्णाई विजाहरपुराणीव सेण्णाई आवासेइ ।
कयमालदेवाहिगारो--.
__ अह भूवालो कयमालदेवं मणंसि काऊणं अट्ठमं तवं समायरेइ, तस्स य देवस्स आसणं चलेइ, सो अवहिनाणाओ समागयं चकवटि नच्चा चिरेणागयं गुरुमिव तं च अतिहिं अच्चिउं आगच्छेइ, 'हे सामि ! एयंमि तमिस्सादुवारंमि तुम्ह दुवारपालुव्य अहं अम्हि' ति ववंतो महीभत्तुस्स स सेवं पडिवज्जित्ता इत्थीरयणोइयं अणुत्तमं तिलगचउद्दसं दिव्याभरणसंभारं सो वियरेइ, तह य पुव्वं तयहमिव धारियाई तस्स जोग्गाई मल्लाई, दिव्याई च वसणाई आयरेण देइ । राया तं सव्वं गिण्हेइ, 'कयत्था वि नरिंदा दिसिविजयसिरीए चिन्हरूवदिसादंडं न चयंति', अइमहंतेण पसाएण भरहनिवो तं संभासिय अज्झयणपज्जंते उवज्झाओ सीसमिव विसज्जेइ । 'पिहब्भूएहिं नियंसेहिं इव भूमिठवियभायणेहि भुंजमाणेहिं रायकुंजरेहि समं सो पारणं कुणेइ, तो सो कयमालदेवस्स अट्ठाहियामहोच्छवं कुणेइ, 'पणिवारण गहिया पहवो किं न कुणंति' । सिंधुनईए परतडत्थिअमिलिच्छाणं विजओ। ___ अण्णया इलावई सुसेणनामं सेणावई आहविऊण हरिणेगमेसिदेवं इंदोव्व आदिसेइ, तुमं चम्मरयणेण सिंधुनई उत्तरिऊण सिंधु-सागर-वेयड्ढसीमाधरं दाहिणिल्लसिंधु - निक्खुडं साहेसु, तत्थ मिलिच्छे बोरीवणच आयुहलट्ठीहिं तालिऊणं चित्तचम्मरयणस्स संव्वस्सफलं आहरेहि । तओ स सेणाहिबई तत्थुप्पन्नो इव जलत्थलजायनि
१ सगौरवम् सादरम् । २ पदान्वेषकस्येव । ३ पृथग्भूतैनिजांशैरिव । ४ निष्कुटम्-पर्वतविशेषम् । ५ बदरीवनवत् । ६ सर्वस्वफलम् ।
For Private And Personal