________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२०
सिरिउसनाहचरिए करेहिं हि कमलाई पहासियाई हुंति' । पहु ! अहं पच्छिमदिसाए तुम्ह सामतराया इव ठाइस्सामि, अवणिसासण ! सव्वया य तुह सासण मत्थएण परिस्सामित्ति बोतूण भरहनरिंदस्स पढमं पेसिअं तं सरं पाइक्को इव पहा वई अप्पेइ, तो मुत्तसरूपनियतेय व कडगाई कडीसुतं चूडामणि उरोमणि दीणाराई च रण्णो अप्पेई, पुढवीवई तस्स आसासगकर तं सव्वं गिण्हेई, 'पढम पाहुडगहणं तं हि पहुणो पसायचिन्हं-', आलवालंमि पायवमिव तत्थच्चिय तं ठविउआण वेरिनिवारणो भरहनरिंदो पुणो खंधावारं समागच्छेइ, तइआ सो तककालं कप्परुक्खेणेव गिहिरयणेण उवणीयदिव्यभोयणेहिं अट्ठमतवपारण विहेइ । तो नरिंदो पहासदेवस्स अट्टाहियामहूसवं कुणेई, पुव्वं हि सामंतमेतत्सावि पडिवत्तीओ उइयाओ । तओ भूवई पयासो अणुदीवमिव अणुचक्कं गच्छंतो समुदस्स दाहिणदिसाए सिंधुमहानइए तडं पावेइ,तेणच्चिय 'नईरोहमग्गेण पुव्वाभिमुहं गंतूण पुढवीसो सिंधुदेवीसयणसमीवंमि खंधावारं निवेसेइ । सो सिंधुदेवि मगसि काऊणं अट्ठमं तवं विहेइ, तओ वायाहयतरंगुव्व सिंधुदेवीए आसणं चलेइ, तओ सा ओहिनाणेण समागयं चक्कट्टि जाणिऊण दिव्वेहि पभूएहि पाहुडेहिं तं अच्चिउं उवागच्छेइ, तओ गयणत्थिआ सा जय जयत्ति आसीसापुत्वयं वएइ-तुम्हाणं किंकरी होऊण इह अहं चिट्ठामि, आदिससु,किं तुव कुणेमु ? त्ति वोत्तण सा सिरिदेवीए सबस्समिव निहीणं संतइमिव अहत्तरं रयणभरियकुंभसहस्सं, तह कित्ति-जयसिरीणं सह उवहिउं जोग्गाई दुण्णि रयण भदासणाईच, नागरायसिरोरयणाई उद्धरिऊण विणिम्मिए दिपंतरयणमइए वाहुरक्खगे य, मज्झभागंमि उक्किण्ण-पूरविवसोहे कडगे, मउयमुट्टिगेज्झाई दिव्ववसणाइं च नरिंदस्त देह । सिंधुराओ इव स नरिंदो सिंधुदेवीए तं सव्वं पडिगिहिऊण तं च पसायालावेण पमोइत्ता विसज्जेइ । अह सो भूवईणं वरो अहिणव-पुण्णिमा-चंदसोयर-सुवण्णभायणे अट्ठमभत्तस्स पारणं करेइ । तो सो नरदेवो सिंधुदेवीए अट्टाहिआमहं विहेऊण अग्गगामिणेव चश्केण दंसिज्जमाण पहो पुरओ चलेइ । भरहेसरो उत्तरपुरच्छिमदिसाए कमेण वच्चंतो भरहखेतड्ढदुगसीमाधरं वेयड्ढपव्वयं पावेइ, तस्स य दक्खिणिल्लनियंवभागे वित्याशयामसोहियं निवसणमिव खंधातार निवेसेइ । तत्थ य पुढवीबई अट्ठमभत्तं कुणेइ, तेण य वेयड्ढगिरिकुमारस्स आसणं परिकंपेइ, सो वेयडुद्दिकुमारो ओहिनाणेण 'भरहखित मि अयं पढमो चक्कवट्टी समुवण्णो ति जाणेइ । अह सो तत्थ समागंण आगासथिो समाणो इमं बवेइ-'पहु !
१ नदीरोधोमार्गेण । २ बाहुरक्षकान् । ३ वस्त्रमिव । ४ वैताढ्याद्रिकुमारः ।
For Private And Personal