________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दिसिजत्ताए पहासतित्थाहिगारो। मज्झ दोसं सहसु, 'ज अग्णाणया दोसं निन्हवेइ', परिसंतेण आसमो इव, तिसाउरेण पुण्णसरोवरं व हे सामि ! सामिरहिएण मए संपइ तुम सामी पत्तो असि, हे भूनाह ! अज्ज पभिई तुमए ठविओ अहं इह उदहिणो गिरिव भवंतस्स मज्जायाधरो चिटिसामित्ति वोत्तूण भत्तिभरनिभरो इमो भरहनरिंदस्स अग्गो 'नासोकयमिव तंवाणं समप्पेइ, तह य भाणुपहाहिं गुंफियमिव पहा- पहासियदिसामुहं रयणमइअकडीसुत्तं सो भरहरायस्स देइ तह य भरहनदिदस्स पुरओ चिरसंचियनियजसरासिमिव उज्जलमुत्तारासिं 'ढुक्केइ, तह महीवइणो निम्मलुज्जयजुइं रयणागरस्स सव्वस्समिव रयणुकरं च उवदेइ । राया तं सव्वं गिण्हेइ, वरदाममइं च अणुगिहिऊण तं नियं कित्तिकारगं विव तत्थच्चिय ठवेइ, तओ वरदामपई सपसायं आभासिऊण विसज्जित्ता य विजयवंतो पुढवीनाहो नियं सिविरं समागच्छेइ, रहाओ अवरोहिऊण सिणाण च किच्चा सो रायमयंको अट्ठमभत्तम्स अंते परिजणेहि समं पारणं कुणेइ, तओ सो वरदामपइस्स अट्ठाहियामहसवं विहेइ, 'महंता हि लोगंमि महत्तणदाणहूँ अप्पकरं जणं संमाणिति'।
तो परक्कमेण अण्णो इंदुव्व चक्कबट्टी चक्काणुसारी पच्छिमदिसाए पहासाभिमुहं चलेइ, 'नीरंधेहि सइण्णरेणूहिं सग्ग-पुढवीओ पूरितो कइपयपयाणेहिं सो पच्छिमसमुई पावेइ, पूगी-तंबूली-नालीएरीवणाउलंमि उदहिणो पच्छिमतडंमि खंधावारं विणिहेइ, तत्थ राया पहासनाहं उद्दिसिय अहमभत्तं विहेइ, पुव्वं व पोसहागारंमि पोसहं गिण्हेइ, पोसहवयपुण्ण मि मेइणीवई रह समारुहिऊण अबरो वरुणदेवुव्व जलनिहिं पविसेइ, चक्कनाहिपमाण जल अइक्कमिऊण संदणं ठविऊण धणुहं जीआरूढं विहेइ, जयसिरिकीलावीणासरिसधणुहस्स तंतिमिव सिंजिणि हत्थेण उच्चएहिं वाएइ, नीरनिहिणो वेत्तदंडं व वाणपत्ताओ सरं कड्ढेइ, आसणे अतिहिमिव तं नरिंदो वाणासणंमि निवेसेइ तओ नरवई आइच्चबिवाओ 'आगि8 एगं किरणमिव त सिलीमुहं पहासाहिमुहं खिवेइ, किरणेहिं गयण पयासिंतो स सरो उब्व वेगेण समुदस्स दुवालसजोयणं उलंधिऊण पहासेसस्स सहाए पडेइ । सरं पेक्खिऊण सोवि कुद्धो, तत्थ य अक्खराई देखिऊण पयडीकय-रसंतरो नडुब्ब सज्जो सो उपसमेइ, तं सायग अण्णपि उपाहारं च सयं घेत्तूण सो पहासवई भरहनरिंदै उवगच्छेइ, नमिऊण य एवं विण्णवेइ अन्न देव ! तुमए सामिणा भासिओ ह पहामो अम्हि, 'रविणो
१-न्यासीकृतमिव । २ ढौकते । ३ नीरन्धैः-निश्छिद्रैः । ४ शिञ्जिनीम्-धनुर्जीवाम् । ५ वाणयात्रात्-शरधेः । ६ आकृष्टम् । ७ शिलीमुखम्बाणम् ।
For Private And Personal