________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११८
सिरिस नाहचरिए
हसालाओ बाहिरं निग्गंतूण धणुहधराणं वरो सो कालपुढं धणुं उवादेइ, सव्वओ सुवण्णरइयं रयणकोडीहिं खइयं जयसिरीए वासागारं रहं सो आरोहेइ, देवेण पासाओ इ स महारो 'उलागारधारिणा नरदेवेण अईव सोहेइ, अणुकूलपवणलोलपडागाडिisa सो संदणवरो अभोनिहिंमि जाणपत्तमिव पविसेइ । तत्थ रहेंगनाहि
माणं जलनिहिणो जलं गंतूण रहग्गत्थिय - सारहिखलियहएहिं रहो चिह्न | ओ सो आइरियो सीसमिव पुढवीवई धणुहं आणमिऊण गुणारूढं विहेइ, संगाम - नाडयारंभ नदिनिग्घोससमं कालस्स य आहवणमंतमिव 'जीयाटंकारं सो कुणेइ, सैरहिणो भालंतरालरइयतिलगसिरिसोद्दाहरं वाणं आकरिसित्ता निवो सरासणंमि निts, बंकीकयधणुहस्त मज्झमि धुरा - भमगरं सरं महीनाहो कण्णपज्जत उवाणे, कण्णतसमागयं 'हं किं कुमि' त्तिविष्णचितल्लिच्छं तं वाणं राया वरदामाहिव पर विसज्जेइ । सेल्लेर्हि पडतवइरभमेण, पण्णगेर्हि गरुलभमेण समुदेण अवरवडवग्गिममेण य सभयं पेक्खिओ सो सायगो गयणं पयासिंतो दुवालसजोयणं गंतॄणं वरदामपइणो परिसाए 'उक्केव सो पडिओ । तया सो वरदामवई विदेसि - पेसियनायकारगनर मित्र पुरओ पडियं तं वाणं पेक्खिऊण कुप्पड़, उच्छलंतसागरुन्व 'उन्भमिय-ममुह - तरंगिओ वरदामेसो उद्दामं वायं वrs - केण अज्ज सुत्तो सिंघो पाएण फासिऊण पवोहिओ !, मच्चुणा अज्ज कास पत्तं वाइउं उक्खेविअं !, अहवा कुट्ठिन्त्र जीवियव्वाओ उप्पण्णवेरग्गो को रहसा मम परिसाए सरं पक्खिवित्था ?, तं अणेणच्चिय वाणेण हणेमि त्ति वरदामराओ उहाय सको हत्थेण तं वाणं गिण्हेर, तओ मागहाहीसरो इव सो वरदामेसरो चक्किस्स सरंमि ताई अक्खराई पेक्खे, अही नागदमणिमिव ताई अक्खराई पेक्खिऊण वरदामपई वि सज्जो उसमे इइ य बवेइ - किण्हसप्पस्स चैविलं दाउ उज्जओ मंगो पित्र, दंतिणो सिंगेहि पहरिउं इच्छंतो उरब्भो इव, दंतेहिं गिरिं पाडिउं इच्छमाणो हत्थिन्न मंदबुद्धी अहं भरण कट्टिणादि जुज्झिउं इच्छामि, होउ, अज्जावि नो किंचि विण ं ति सोबतो दिव्वाई पाहुडाई उवाणेउं निए नरे समादिसेइ ।
ओ तं सरं अन्याई च पाहुडाई गिव्हिऊण सो ईदो सिरिउसहज्झयं व भरहनदि अभिगच्छे, सो नमिऊण तं एवं एइ - हे पुढवीवइ ! तुम्ह दूएणेव सरेण समाहूओ है इह समागच्छत्था, इहागयं तुमं भूमीस ! जओ सयं न समागओ, तओ अन्नाणिणो
१ स्वचितं - व्याप्तम् । २ उदाराकारधारिणी । ३ रथाङ्गम् - चक्रम् । ४ ज्यो । ५ शरधेः - तूणीरस्य । ६ उल्केव । ७ विद्वेषि० - शत्रुः । ८ उद्भ्रान्तश्रुतरङ्गितः । ९ चपेटाम् ।
For Private And Personal