________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दिसिजत्ताए वरदामतित्थाहिगारो। वट्टिस्स य पणमिरो भवाहि । तया सो मागहाहिवो तं मंतिणो वायं सोच्चा ताणि य अक्खराइंदठूण गंधह स्थिणो गधं अग्बाइऊण अण्णकरी इव उवसमेइ । तओ सो उवहारं तं च सरं गिहिऊण भरहनरिद उवेच्च पणमित्ता य एवं विष्णवेइ-हे सामि! कुमुयवणस्स पव्वलसंकुच राय ! मज्झ अहुगा दइव्वजोगेणं दिद्विपहमि पाविओ सि, जह पढमतित्थयरो भयांतो उसहलामी विजयइ, तह तुमंपि पढमो चकवही विजयसु । एरा वणसरिसो अण्णो को वि हत्थी नत्थि, दाउसरिच्छो अण्णो को बली नत्थि, आगासाओ परं पइमाणं न सिया तह तुम्हाणं सरिक्खो जगमि अण्णो को वि पइमल्लो न । आकण्णाऽऽयढियकोदंडाओ निग्गयं तुम्ह सायगं सकस्स बज्जमिव सहिउं को समत्थो ?, पमत्तस्स मज्झोपरि पसायं कुणतेण तुमए कायबविण्णवणटुं वेत्तिअपुरिसो व्व एसो सरो पेसिओ, हे नाह ! महीनाहसिरोमणि ! अओ परं अहं तुम्हाणं आणं सिरंमि सिरोमणि मिव धारिस, सामि ! इमंसि मागहतित्थंमि तुमए ठविओ तुम्हाण पुव्वदिसाए विजयत्थंभो इव निदंभभत्तिमो अहं ठास्सामि, एए अम्हे इमं च रज्जं एसो सम्बो परिच्छओ अण्णं पि जं तं तुम्हेच्चयं चेब, नियपाइक्कव्व अम्हे पसासाहि इअ वोत्तणं सो देवो चकवष्टिणो तं सरं तं च मागहतित्थजलं किरोडं कुंडले वि अप्पेइ । भरहनरिंदो तं च पडिच्छेइ, मागहाहिवई च सकारेइ, महंतपुरिसा हि सेवोवणयवच्छला हंति' । अह पत्थिवो रह वालिऊण तेणच्चिय पहेण नियखंधावारं इंदो अमरावइमिव आगच्छेइ । रहाओ अवरोहिऊण अंगं च पक्खालिऊण सपरिवारो भरहनरिंदो अहमभत्तस्स पारणं कुणेइ, तओ वसुहाधवो चक्करसेव उवणयस्स मागहणाहस्स महिड्डीए अट्टाहियामहसवं विहेइ । अट्ठाहिया. महंमि समत्ते आइच्चरहनिग्गयमिव तेएहिं 'उवणं चकरयणं गयणमि चलेइ । दिसिजत्ताए वरदामतित्थाहिगारो
तो चक्कं दाहिणदिसाए वरदामतित्थं पइ वच्वेइ, चक्कवट्टी य पाइ-उवसग्गा धाउगणं पिव तं चक्कं अणुगच्छेइ । राया पइदिणं जोयणमेत्तपयाणेहिं गच्छंतो माणसं रायहसुव्य दाहिगंवुनिहिं पावेइ, एला-लवंग-लवली-ककोल-बहले दाहिणसागरतडंमि सेण्णाई आवासेइ, तत्थ बढ़गी पुचमिव चक्कवहिस्स सासणाओ सयलसेण्णस्स आवासे पोसहसालं च रएइ । भरहनरिंदो वरदामदेवं चित्तंमि काऊण अट्ठमतवं कुणेइ, पोसहागारंमि पोसहव्वयं च गिण्हेइ, पुणनि पोसहंमि नरिंदो पोस
१ पर्वशशाङ्कः । २ उल्बणं-प्रचण्डम् । ३ प्राथुपसर्गाः ४ लवली-लताविशेषः । ककोल:-वृक्षविशेषः ।
For Private And Personal