________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६०
सिरिजहनाहचरिप
योगाला दाहिणंजणपच्चयस्स वावीमज्झट्ठियदहिमुहपच्चएस आगच्छति, तह अट्ठदिणं जाव महुस्सवं कुणेइरे । बलिंदो वि पच्छिमासा संठियायंपदाभिहे अंजणगिरिम्मि समागंत्रण रिसहाइसास पडिमाणं महूसवं कुणेइ, तस्स य लोगपाला तप्पुक्खरिणीअन्तरवदिहमुहगिरीसु सासयजिणपडिमाओ अट्ठदिणाई जाव अचिंति । एवं नंदीसरदी मि जिणचेइयमहूस काऊण सव्वे इंदा देवा य नियं नियं ठाणं समुवगच्छंति ।
इअ इंदकयमहूसवो समत्तो ॥
Acharya Shri Kailashsagarsuri Gyanmandir
'उस' ति नामकरणं वंसठवणं च
अह संपबुद्धा सामिणी मरुदेवा वि देवागमणाइराइययुतं नाभिकुलगरस्स कहे । जं पहुणो उरुपएसम्म उसलछणं, अण्णं च माऊँए सुमिणम्मि पढमो उसहो निरिक्खिओ तत्तो मायवियरा सुहम्मि दिणम्मि तस्स बालगस्स नाम महूसव पुरस्सरं 'उसहो' त्ति कुणेइरे, तथा सहजावाए कण्णाए वि सुमंगल त्ति जहत्थं नाम विहियं । बालतणम्मि पहू निय-अंगुम्मि सक्कसंकमियं मुहारसं जहकालं पिवइ । इन्द्रेण आइट्ठा पंचावि धाइसरुवाओ देवीओ परमेसरं महामुणि समिईओ इव संरक्खन्ति । पहुणो जम्माओ किंचि ऊणे संवच्छरे जाए समाणे सोहम्मिदो वंसठवणढं उवागओ 'भिच्चेण रिहत्थेण सामिणो दंसणं न कायव्वं' ति वियारिता महई इक्खुलट्ठि घेत्तूर्णं नाभिकुलगरुस्संग निसण्णस्स सामिस्स पुरओ समागओ । पहू ओहिनाणाओ इन्दस्स संकं नचा तं इक्खुलट्ठि गहिउं करिव्व करं पसारेइ । विहुभावविण्णायगो सक्को पहुं सिरसा पण मत्ता तं इक्खुलट्ठि पाहुडमिव अप्पे | सामिणा जं इक्खू गहिओ ओ 'इक्खागु' त्ति सामिणो वंसं ठविऊण सक्को सगं गओ । जिणस्स देहाइणो अइसया देवहिं च सह कीलणं
――
For Private And Personal
जुगा नाहस्स देहो सेआऽऽमयमलरहिओ सुगंधी तवणिज्जारविंद मित्र सुंदरागारो य, मंससोणियाई गोक्खीरधाराघवलाई दुगंधरहियाई, आहारनीहारविही लोयणाणं अगोयरो, वियसियकुमुपाऽऽमोयसरिसो सुरहिंसासो, एए चउरो अइसया तित्थयरस्स जम्मेण सह हुंति । वइररिसहनारायं संघयणं धरितो पहू भूमिपडणभयाओ इव पाएहिं मंद मंद चलेइ, बालो वि गहीरमहुरझुणी पहू भासेइ, सामिणो समचरं ठाणं अव सोहर, सरिसवया होऊण समागमसुरकुमारेहिं सह तेसिं