________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
૨૮૮
सिरिउसहनाहचरिए डलं धरतो, गयणम्मि पुरओ चलंतेण असाहरणतेएण धम्मचक्केण चक्केण चक्कवट्टी विव रायमाणो, पुरओ तुंगेग लहुज्झयसहस्समंडियधम्मज्झएण सव्वकम्मजयत्थंभेण विव सोहमाणो, गयणे सयं सदायमाणेण दिव्य-दुंदुहिणा निन्भरं किज्जमाणपयाणारिहकल्लाणो विव, नहत्थिएण पायपीढसहिएण फलिहरयणसीहासणेण नियजसेण इव उवसोहिओ, अमरेहि संचारिज्जमाणेसु कणयकमलेसुं रायसो विव सलीलं पायणासं कुणमाणो, भयेण रसापलं पविसिउं इच्छतेहिं पिव अहोमुहेहिं तिण्हतंडेहिं कंटगेहिं पि अगाकिलिट्ठपरिवारो, अणंगसहेज-जाय-पावस्स पायच्छित्तं काउं पिव सयलेहिं पि उऊहिं जुगवं उवासिज्जमाणो, दुराओ उच्चएहिं सण्णारहिएहिं पि नामियसिहरेहिं मग्गतरूहि अभिओ नमंसिज्जमाणो विव तालबेंटाणिलेण विव अणुऊल-मउयसीयलेण अणिलेण निरंतरं सेविज्जमाणो, सामिणो पडिऊलाणं न सुहं होज्जत्ति नाऊण विव पयाहिणं उत्तरंतेहिं पक्खोहिं लंधिज्जमाणऽग्ग-मग्गो, वेलातरंगेहिं सागरो विव गमणागमपरेहिं जहण्णओ कोडिसंखेहिं सुरासुरेहिं विरायमाणो, भत्तिप्पहाववसाओ दिवावि सप्पहेण चंदेण विव नहथिएण आयवत्तेण विराइओ, इंदुणो 'पिह-क्कएहिं किरणसव्वस्स-कोसेहिं पिव गंगातरंग-धवलेहिं चामरेहि वीइज्जमाणो, नक्खत्तेहि नक्खत्तनाहो विव तवसा दिप्यंतेहिं लक्खसंखेहिं सोमगुणजुत्त-समणोत्तमेहिं परिवरिओ, पइसिंधु पइसरं पंकयाइं ओइच्चो विव पइग्गामं पइपुरं भव्वजंतुणो पडिबोहितो वीसोवयारपवरो भयवं उसहसामी कमेण विहरंतो अण्णया अट्ठावयमहागिरिं आगच्छेइ । अहावयवण्णणं ।
अह अहावयपव्वयं वण्णेइ-सरयभवाणं मेहाणं एगर्हि कप्पियं रासि पिच, थिण्णीभूय-खीरसमुद्दवेलाकूडं पिव आहरियं, पहुजम्मणाभिसेयसमए पुरंदरविउब्धियवसहाणं एगं उत्तुंगसिंगं वसहं पित्र संठिअं, नंदीसरमहादीव-वटि-बावी-मशहिआणं दहिमुहगिरीणं मज्झाओ एगयमं एत्थ आगयं पिब, जंबूदीव-पंकयस्स उद्धरियं नालखंडं पिव, पुढवीए सेय-रयणमइयं उन्भडं मउडं पिव, निम्मलत्तणेण भासुरत्तणेण य निच्चं चेव देवबुंदेहिं जलेहिं हविजमाणं पिव, अंसुगेहिं च लुहि जमाणं पिव, निम्मलफलिहोवलतडेसुं निसण्णंगणाजणेहि पवणुच्छलियकमलरेणुणा उवलक्खणिज्जसरिआजलं, सिहरग्ग-भाग-वीसमिय-विज्जाहरललणाणं वेयड्ढ-चुल्ल-हिमवंतगिरि-विम्हारणभवंतरं, सग्ग-भूमीणं आयंसमिव, दिसाणं अणुवमं हासमिव, गह-नक्खत्त-निम्माणस्स
१ अनाक्लिष्ट' । २ कामसहायजातपापस्य । ३ ऋतुभिः । ४ तालवृन्तानिलेन । ५ पृथस्कृतैः । ६ शरसंभवानाम् । ७ वसनैश्च मुज्यमानम् । ८ विश्रान्त । ९ आदर्शमिव ।
For Private And Personal