________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उसहसामिणो अइसया । धम्मो मुणिो, जिणिदकहिओ सो धम्मो कविलस्स चक्कवायस्स जोण्डा इव, उलूगस्स 'दिवामुहं पिच पहीणभागधेयस्स रोगिणो 'भेसयं पिव, वायरोगिणो सीयलं पिच, छागस्स घणागमो विव न रुइओ । तो सो कविलो धम्मंतरं सुणिउं अहिलासी इओ तो दिढि खिवंतो सामिसीसेहितो विलक्खणं मरीई पेक्खेइ, सो धम्मतरगहणिच्छाए सामिसगासाओ कइगवालगो धणइढावणाओ दलिदहट्ट पिव मरीई उवागच्छेइ, तेण कविलेण धम्म पुटो मरोई वएइ-इह धम्मो नत्थि, जइ तुमं धम्मत्थी तया सामिणो समीवं गच्छाहि । सो भुज्नो उसहसामिपायसमीवं गच्छेइ, पुणो तत्थ तहेव तं धम्म सुणेई। तह वि नियकम्मदूसियस्स अस्स पहुभासियधम्मो न हि रोएइ, वरागस्स चायगस्स संपुण्णसरेणावि किं !, भुजो सो मरीइणो समीवं आगंतण इअ वएइतुम्ह समीचम्मि जारिसो वि तारिसो वि धम्मो किं न अस्थि !, धम्मरहियं वयं किं होज्जा ! । एवं सोच्चा मरीई चिंतेइ-को वि अयं ममाणुख्यो, अहो दइव्वेण सरिसाणं अयं जोगो चिरेण जाओ, सोज्जरहिस्स मज्झ सहिज्जो अत्यु, इ. विचिंतिऊण सो एवं वएइ-'नत्य वि धम्मो अत्वि, एत्व वि यमो अलि, अणेण एक्केण दुब्भासियवयणेणावि मरीई अप्पणो कोडाकोडिसागरुखमपमा उकडं संसारं उवज्जेइ । सो कविलं दिक्खेइ स-सहायगं च कुणेई, तो य पभिई परिव्यायग-पाखंडं होत्था। उसहमामिणो अइसया। ___अह सिरि उसहसामिणो विहाराऽइसया वणिज्जंति-गामागर-पुर-दोणमुहपट्टण-मडंवाऽऽपम-खेडप्पमुहसंनिसेहिं परिघुग्ण महियलं विहरमाणो वसहनाहो पाउस-समय जलहरो विव चउसु दिसामु पणवीसाहिगनोयणसय रोगाणं खएण तावसमणेण य जणाणं अणुगिण्हमाणो, पयंग-मृसग-मुगप्पमुह-खुद्दजंतुगण-कय-उवदवाणं निवारण अगीईओ भूवालो बिव सव्वाओ पयाओ सुहावितो 'नेमित्तिआणं सासयाणं च वेराणं पसमाओ, तमहरणाओ रवी विव पाणिगणे पीणमाणो जह पुव्वं सबसोक्खकारि-ववहार-मग्गपवट्टीए आणंद वित्था, तह अहुणा सयो वि अमारिपउत्तीए पयाओ आगंदयंतो, ओसढेण अजिण्णाऽइखुहाओ विव नियपहावेण जगस्सावि अइवुट्टि-अणावुट्ठीओ अवसारितो, अंतसल्लव्य अवगच्छतम्मि सचक्क-परचक्क भयम्मि अच्चंतसंतुटुजणवएहिं किज्जमाणागममहसवो, रक्खसाओ मंतजाणगपुरिसो विव सव्व-संहारग-घोरदुभिक्खाओ जगं रक्खंतो, अओ च्चिय 'भिसं जणेहिं थुणिज्जमाणो अणंतं अंतो असंमायं केवलणाणजोई बाहिरभूयं पिव जियमायंडमंडलं भाम
१ दिवामुखम् -प्रभातम् । २ भैषज-औषधम् । ३ क्रयि कबालकः । १ सहायकरः । ५ उत्कटम्विस्तीर्णम् । ६ नैमित्तिकानाम् । • शाश्वतानां च ! ८ भृशम् ।
For Private And Personal