SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ૩૮૬ सिरिउसहनाहचरिप इमे साहवो ववगयमोहा संति, अहं तु मोहच्छष्णो म्हि तओ तस्स चिण्हरुवच्छतयं मत्थयस्सोवरिं धरिस्सं । सेयवत्थधरा एए, अहं तु कसायकलुसिओ अओ एयस्स सुमरणत्थं कासायवसणारं हं परिहिस्सं । अमुणो साहवो पावभीरवो बहुजीवं जलारंभं चएइरे, मम उ मिरण पाणिरण सिणाणं पाणं च अत्थु एवं मरिई स - बुद्धीए अपणो लिंगं कपिऊण तारिसवेसधरो सामिणा सह विहरे, जहा वेसरो न आसो न य खरो किंतु उभयसरूवो तह मरिई न संजओ न य गिहत्थो नववेसधरो होत्था । मराले वायi fue महरिसीसुं भिण्णजाइमंत तं निरिक्खिऊणं भूइट्ठो जणो कोउगेण धम्मं पुच्छे । सो मूलुत्तरगुणसंजु साहुधम्मं उवादिसे । सयं च अणायारे किं पचसि ? ति पुट्ठो स अप्पणो असत्तिं निवेएइ, समागयभव्वजीवे पडिबोहिऊण पव्वज्जागरणाभिलासिणो समाणे ते भविए मरिई सामिपायाणं समीचम्मि des | निकारणोवयारिकबंधू य रिसहसामी पडिवुज्झिऊण समागयागं ताणं सयं दिक्खं देइ । मरी सरीरे पीडा, कविलरायपुत्तस्सागमणं च । अण्णा पहुणा समं एवं विहरंतस्स भरोइणो सरीरे कट्टम्मि घुणो इव 'उल्लणो रोगी समुप्पण्णो, तझ्या पालंभवानरो विव वयभट्ठो वाहिरकओ मरीई नियकुंदसंजएहिं नेत्र परिपालिज्जइ, असंजायपेडियारो मरीई वारिणा सूत्रराइणा आरक्खगafa sagast faव अहिंगं वाहिज्जइ, घोरे महारणे असहेज्जो वित्र रोगम्मि Praise मरीई निययियम्मि एवं चिंतेइ - अहो ! मम इहच्चिय भवे असुहं कम्मं उइष्णं, जं अप्पणो वि साहवो एए अण्णं पिव में उविक्खेइरे, अहवा उलूगम्मि अणालोयकारिणो दिवागरस्सेव ममंसि अपडियारिणो कास वि साहुणो दोसो न सिया, ते हि सावज्जरिया साहको सावजनिरयस्त मज्झ मिलिच्छस्स महाकुला वित्र वेयाबच्चे कहं कुज्जा मज्झ वि तेहिं वेयावडियं करावि नहि जुत्तं जं हि साहूणं पाओ वेयावच्चकरावणं तं वयमंसोत्थपावस्स वुढडीए सिया, तम्हा अप्पणी पंडि या मयेव संदधस्मतं कंपि गवेसेमि, जओ मिगेहिं सह मिगा जुज्जंति एवं चिंतमाणो मरीई काले कपि नीरोगो जाओ, काले हि ऊसरभूमी वि अणूसर पावे । अण्णा पहुणो पाप माणं अंतियम्नि दूरभविओ नामेणं कविलो शयपुत्तो समागच्छे, तेग कविलेण विस्सोवयारकरण- पाउसिय-जलहरसरिसव सहसामिणो १ उल्बणः = उत्कटः । २ प्रलम्बः आधारः । ३ प्रतिचार:- रोगिसेवा ४ शूकरादिना । ५ असहायः । ६ अनालोककारिणः- अप्रकाशकारिणः 1७ प्रतिचारार्थम् - सेवार्थम् । ८ प्रावृषिक वर्षासम्बन्धि । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy