________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सामिणो पुरओ धरणिंदस्स आगमणं । कत्थ इमं 'चिलायारिहं वक्कलं ! । कत्थ देहमि सो अंगरागो !, कत्थ पसुणो जोगं भूमिरयं ? । कत्थ पुप्फमालागब्भिओ धम्मेल्लो ?, कत्थ वडरुक्खस्स इव जडा ? । कत्थ गयंदारोहणं ? कत्थ एसो पाइक्कोव्व पायचारो ?, एवं चिंतमाणा ते पिउणो पणमिऊण सव्वं पुच्छेइरे । ते कच्छमहाकच्छा एवं बवंति-जगनाहो भगवं उसहनाहो रज्जं चइऊण,पुढवि विभइऊण भरहपमुहाणं दाऊण वयं गहित्था, तया अम्हे हैं पि सव्वेहिं सामिणा सद्धि हथिणा इक्खुभक्खणमिव पुवावर-वियारं अकाऊण सहसा वयं अंगीकयं, किंतु खुवा-पिवासा-सी-उण्हाइकिलेस-पीलिएहि अम्हेहिं तं वयं विमुत्तं, जइवि सामिणो इव अम्हे आयारधम्मं पालिउं न सकेमो, तह वि गिहवासं मोत्तूणं एत्थ तवोवर्णमि वसामो । पहुपासम्मि नमि-विणमीणं रज्जमग्गणं धरणिंदागमणं च__एवं सोचा ते-'अम्हे वि सामिणो समीवंमि पुढविभागं पत्थेमु' त्ति वोत्तूण ते नमि-विनमिणो सामिपायाणं समीवं उवागच्छंति, तत्थ गच्चा ‘एसो पहू नीसंगों' त्ति अयाणमाणा ते उभे वि पडिमाए थिअं पहुं नच्चा एवं विण्णविंति-'हे पहो ! अम्हे दूरदेसंतरं पेसिऊण तुमए भरहाइपुत्ताणं विभागं काऊणं पुढवी दिण्णा, अम्हाणं गोप्पयमेत्तावि पुढवी तुमए किं न दिण्णा ?, तओ एहि पि हे वीसणाह ! पसायं काऊण देसु, अहवा देवदेवेणं अम्हासु किं दोसो पेक्खिओ ?, जं अन्नं दायव्वं तं दृरे अत्थु, किंतु उत्तरं पि न देसि' एवं वयंताणं ताणं पहू न किंचि वएइ, 'निम्ममा महप्पाणो हि कास वि एहिगचिंताए न लिंपिजिरे' । जइ वि सामी न बवेइ, तह वि अम्हाणं एसो च्चिय गइ ति निच्चयं काऊण ते पहूं उवसेविडं पउत्ता । सामिस्स समीचंमि रयपसमणनिमित्तं कमलिणी-दलेहिं जलासयाओ जलं आणेऊण वरिसिति, पच्चूसे धम्मचकवष्टिणो पुरओ सुगंध-मत्त-महुगर-बूंद-सेविकं पुप्फपयरं ते मुंचंति, अहोनिसं मेरुगिरि चंद-सूरा इव आकड्ढियाऽसिणो उभयपाससंठिया सामि सेवेइरे, तिसंझं च कयंजलिणो पणमित्ता एवं पत्थेइरे-'हे सामि ! अम्हाणं अवरो न सामी, तुम रज्जपदायगो हो। एगया सामिपायाणं वंदणं इच्छंतो सद्धावंतो नागकुमारदेवाणं अहीसरो धरणिंदो तत्थ उवागच्छेइ, सो नागराओ बालगे इव सरले सामिणो सइ सेवापरे सिरिं च मग्गमाणे ते नमिविणमिणो अच्छेरगेण सह पेक्खइ, पेक्खित्ता सो पेऊससंदिरसरिसगिराए वएइ-'के तुम्हे ? दिदं विरइय-निबंधा किं च मग्गेह ?, जगसामी संवच्छरं जाव किं इच्छिअं महादाणं
१ किरातार्हम् ।
For Private And Personal