________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए क्खापुव्वयं भोयणं दायव्यं, एवं सोच्चा ते सू'वकारा पुच्छंति-के भवंता !, ते बवन्ति'अम्हे सावगा अस्थि,' सावगाणं कई वयाई संति ?, ताई अम्हाणं संसेह । अह ते कहिति-अम्हाणं सावगाणं ताई न होज्जा, किंतु अम्हाणं सपा वि हि पंच अणुव्बयाई सत्त सिक्खावयाई च संति, एवं परिक्खानिब्बूढा ते सूत्रकारोहिं भरहभूवइणो दंसिजंति । भरहनरिंदो तागं कागिणीरयगेण नाण-दसण-चरित्तलिंग रेहातिगं वेगच्छंपिव सुद्धिनिमित्तं विहेइ, एवं अट्ठवरिसे अहवरिसे य परिक्खं ते कुणंति, तहेव हि सावगा कागिणीरयणेण लंछिगति, काइणीरयणलंछिया ते भोगणं लहेइरे, अह ते वि उच्चएहि 'जिओ भवं, वढए भयं' इच्चाई पढ़ति, तओ ते 'माहणा' होत्था। ते य माहणा नियाई अबच्चाई साहू दिति, तागं केइ विरत्ता वयं गिण्हंति, केवि परीस हासहा सावगत्तणं उवादिति, ते वि तहेव कागिणीरयणलंछिया समाणा भुजेइरे । 'भरहनरिंदेण एएसिं भोयणं दिगं' ति लोगो वि सदाए तामं भोयणं देइ । जम्हा पूइएहिं पूइओ केण केण न पूइज्जइ । भरहचकी ताणं सज्झायनिमित्तं अरिहंतथुइ-मुणि सह-सामायारीपवित्तिए आरिए वेए विहेइ, कमेण ते उ माहणा 'ब्राह्मणा' इइ पसिद्धि पत्ता, कागिइरधणलेहाओ हु जैण्णोववीययं पत्ताओ, इयं ठिई भरहरज्जे होत्था, भरहरायस्स पुत्तो आइच्च नसो पुणो काइणीरयणाभावाओ सुवण्णजण्णोववीयाई कुणेइरे, महाजसाइणो केई नरिंदा रुपमइआई, अण्णे पट्टसुलमइआई अवरे सुत्तमइआई कुणेहरे। भरहनरिंदाओ आइच्चजसो तओ महाजसो तो कमेण अइवलो बलभद्दो बलचीरिओ किक्विीरिओ जलवीरिओ तओ अट्ठमो दंडवीरिओ राया संजाओ ति अब परिसे जाव अयं आयारो पउत्तो। एएहि नरिदेहि समंतओ भरहइदं भुत्तं, भगवओ अ मउडो सक्केण उवणीओ तेहिं सिरम्मि धारिओ, तयगंतरं सेसनरिंदेहिं तस्स महापमाणतणेण वोहुँ न पारिज्जइ, हत्यिगो हि भारो हत्थीहिं वोढुं सक्किज्जइ नावरेहिं । नवम-दसमतित्थयराणं अंतरे साहुधम्मविच्छेओ जाओ. तओवि सत्तसुं जिणाणं अंतरेसुं एवं साहुधम्मविच्छेभो समुप्पण्णो । तइआ जे अरिहंतथुइ-जइधम्म-सड्ढधम्ममइआ आरिमा वेआ ते पच्छा सुलसा-'जण्णवक्काईहिं अणारिआ कया । इओ य भर. हनरिंदो सावगदाणेहिं कामकेलीए य अवरेहि पि विणोएहिं दिवसे अइवाहितो चिटेइ । अण्णया भयवं उसहमहू महिं पाएहिं चंदो गयणं पिव पवित्तयंतो अट्ठावयमहागिरि समागच्छेइ, तत्थ सज्जो सुरगणविणिम्मियसमोसरणे जगणाहो अच्छेइ, धम्मदेसणं च विहेइ ।
१ सूपकाराः-रसवतीकाराः । २ परीक्षानियूंढ :-विहितपरीक्षाः । ३ वैकक्षमिव-उपनयनवत् । ४ आर्यान् वेदान् । ५ यज्ञोपवीतताम् । ६ याज्ञवलक्यादिभिः । ७ पादैः-चरणैः किरणैश्च ।
For Private And Personal