________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहजिणीसरकहियभावितित्थयराणं सरूवं । जिजिंदागमणसमायारो तत्थ अणिलेहिं पिव 'तुरिएहि निउत्तपुरिसेहिं समेच्च भरहेसरस्स निवेइओ, भरहनरिंदो तागं पुव्वपमाणं पारितोसियं देइ, जओ कप्पतरू दिणे दिणे दितो वि न हि झिज्जाइ । स भरहो चक्की अट्ठावयगिरिम्मि समवसरियं सामि उवेच्च पयक्खिणं किच्चा नमंसिऊण एवं थुणेइ-जगवइ ! अबुहो विहं तुव पहावाओ तुम थुणेमि, जो मयंक पासंताणं मंदा वि दिट्ठी निम्मला होइ । सामि ! मोहंधयार-निम्मग्ग-जगपयासदी ग ! तुम्ह गयणं पिव अगंतं केवलनाणं जयइ, नाह ! पमायनिहानिमग्गाणं मारिसागं पुरिसाणं वोहकज्जेण अक्को विव तुमं पुंगरुत्तं गयागयं कुणेसि, सामि ! जम्म-लक्खुवज्जियं कम्मं तुव आलोगणेण विलिज्जइ, कालेण हि 'थिण्णीभूयं पि घयं अग्गिणा दवेज्जा, एगंतसुसमाओ वि मुसमदूसमकालो वि सोहणयमो, जत्थ कप्पदुहितो वि विसिह फलदायगो तुमं समुप्पण्णो सि । समग्ग-भुवणीसर ! जह रण्णा गामेहितो भुवणेहितो निया नयरी पैगरिसिज्जइ तह तुमए इमं भुवणं भूसि, पिया माया गुरु सामी सव्वे वि जं न कुणेइरे, तं तुम इक्कोवि अणेगीभूय विव हियं विहेसि,
निसा निसागरेणेव, हंसेणेव महासरो । वयणं तिलगेणेव, सोहए भुवणं तए । ___ इअ विणयसंपण्णो भरहेसरो जहविहि भगवंतं थुणिऊण पणमिऊण य जहद्वाणं निसीएइ ।
भगवन्तं पद भरहनरवइणो पुच्छा, ।
भगवं आजोयण गामिणीए नर-तिरिअ-सुरलोग-भासासंवाइणीए गिराए वीसोवयारस्स कए देसणं विहेइ, देसणाविरईए भरहेसरो पहुं नच्चा रोमंचिअदेहो कयंजली एवं विण्णवेइ–नाह ! इह भरहभूमीए जह तुम्हे विस्सहियगरा तह अण्णे धम्मचक्कवहिणो य कई भविस्सन्ति, ताणं च नयरं गोत्तं मायापियरे नाम आउसं वण्णं माणं अंतरं दिक्खा-गइणो य मज्झ कहिज् माह ।
___ अह पहू आइक्खइ-एयम्मि भरहक्खेतम्मि अवरे तेवीसं तित्थयरा एगारह य चक्कवट्टिणो होहिरे, तत्थ वीसइम-वावीसइमतित्थयरा गोयमनोत्तसमुब्भवा अण्णे य बावीस जिणेसरा कासवगोत्तिणो जाणियचा, सव्वे जिणवरा निधाणगामिणो हुति ।
१ स्वरितैः । २ क्षीयते । ३ वारंवारम् । १ स्त्यानीभूतम्-धनीभूतम् । ५ प्रकृष्यते । । भाचण्टे ।
For Private And Personal