SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भरहेण सावगाणं भोयणदाणं । १९५ तइया वासवो बवेइ- भूवई ! तुमं पुरुसोचमो सि त्ति तुम्ह पत्थणा मुहा न होज्जा तओ इक्कं अंगावयवं दंसिहिस्सामि ति उदीरिऊण सक्को उइयालंकारसालिणि जगगेहिक्कदीविगं अप्पणो अंगुलिं दंसेइ । भरहनरिंदो समुद्दो पुणिमाचंदं पिव वियसंतभासुरज्जुई तं महिंदंगुलिं दणं पमुइअचित्तो जाओ । अह वासवो भगवंतं पणमिश्र नरिंदं सम्माणिऊण तक्खणेण संझाए अब्भं पिव तिरोहिओ होत्था । अह चक्कबट्टी वि वासवो वित्र पहुं पेणिवइऊण चित्तम्मि नियकिच्चाई चितंतो विणीयानयरिं गच्छेइ, तत्थ रयणनिम्मियं सकळंगुलिं ठविऊण भरहनरिंदो अट्टाहियमहसवं कुणेइ, सज्जणाण हि भत्तीए सिणेहे वि य तुल्लं चेव कायव्वं । तओ पभिई इंदत्थंभं समुत्थंभिऊण लोगेहिं इंदमहसवो समाढनो, सो अज्जवि वट्टइ । तओ भयवं नाहिनंदणो भवियपंकयबोहगरो अट्ठावयगिरित्तो अण्णत्थ आइच्चो खेत्ताओ खेत्तरं पिव विहरेइ । भरहेण सावगाणं भोयणदाणं । अह भरहनरिंदो सावगे समाहविऊण इमं बवेइ-तुम्हेहिं पइदिणं मईए गेहम्मि भोत्तव्वं. किसिकम्माइयं न विहेयव्वं, किन्तु अपुव्वणाणगहणं कुणमाणेहिं सज्झाणपरेहि अणुदिणं थेयं, भोत्तूण य मज्झ अंतियगएहिं तुम्हेहिं इमं सइ पढणिज्जं जिओ भवं, वहइ भयं, तम्हा मा हगाहि मा इणाहि त्ति । ते समणोवासगा तह ति पडिवज्जिऊण भरहनरिंदस्प अगारम्मि झुंजंति, तह य तं वयणं सज्झायं पिव तप्परा पढेइरे । देवो बिव कामभोगासत्तो पमत्तो सो नरदेवो तस्सद्दसवणेण चिय एवं विचिंतेइ-केण हं जिओ म्हि ? हुँ जाणियं कसाएहि अहं विजिओ, कत्तो मम भयं अत्थि ?, तेहिंतो कसाएहितो एर, तओ पाणिणो मा हणेज्जा, एवं एए विवेगवंता सावगा निच्चमेव सुमराविति, अहो ! मम पमाइत्तगं, अहो ! मम विसयलुद्धया, अहो ! धम्मम्मि वि उदासित्तणं, अहो ! संसाररागिया, अहो ! महापुरिसोइयायार-विवरीयत्तणं, इमाइ चिंताई गंगापवाहो लवणसमुद्दे विव पमायपरम्मि तम्मि खणं धम्मज्झाणं पवढेइ, किन्तु अणाइकालमोहब्भासेण भुज्जो वि भूवो सदाइ-इंदियविसएस पसज्जइ, जओ भोगफलं कम्म अण्णहा काउं को वि न सक्को । ___ अह अण्णया 'सूयाहिवईहिं भूवई विण्णत्तो, सावगो असावगो वा बहुलत्तणेण नो उवलक्खिज्जइ। भरहो मूअवरे आदिसइ-जं तुम्हे सड्ढा अस्थि, अओ इओ पमिइं परि १ प्रणिपत्य । २ समुत्तभ्य-ऊर्व कृत्वा । ३ भवान् । ४ सूदाधिपतिभिः-पाचकाध्यक्षः । ५सुदबरान् । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy