SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भरहबाहुबलीणं जुद्धं पसुं पिव गयणम्मि तं उल्लालेइ, 'बलीणं पि बलिणो उप्पत्ती अहो ! निरवही सियो' धणुक्काओ विमुक्को वाणो इव, जंताओ विमुक्को पाहाणो इव तइया सो भरहेसरो गयणपहम्मि दूरं गच्छेइ, सक्क-विमुत्त-ज्जाओ विव तो आवडंतभरहाओ जुद्धपेक्खिणो सव्वे खेयरा पलायंति, उभेसु सेण्णेसु महंतो हाहारवो जाओ, महंताणं हि आवयागमो कास पडिकूलं दुक्खकारण न सिया ?, तइया बाहुबली विचिंतेइ-मज्झ इमं बलं धिरत्थु, बाहुणो धिरत्यु, अवियारियकारगं च मं घिरत्यु, एयकम्मुविक्खगे रज्जदुगमंतिणो धिरत्थु, अहवा विगरिहिएहि एएहि किं?, अज्जवि जाव मे अग्गो पुढविपि हम्मि पडिऊण कणेसो न विणसेज्जा ताव गयणाश्रो पडिच्छामि त्ति चिंतिऊण बाहु बली पडंतस्स तस्स हिम्मि सेज्जसरिसे नियभुए धरेइ, उइढबाहू संजमीव उड्ढवाहू बाहुबली आइच्चावलोयणवयधारी विव तइया उड्ढमुहो चिट्टइ, उड्ढगमणिच्छ् इव पायग्गवलेण चिट्ठमाणो सो निवडतं भरहं गें¥यलीलाए पडिच्छेइ । तइया दुण्णं सेण्णाण भरहुक्खेवणजायं विसायं तस्स रक्खणसमुप्पण्णो हरिसो उस्सग्गं अववाओविव सिग्यं अवसारेइ, बाहुबलिणो भाउरक्खणजायविवेगेण सीलगुणेण विज्जा विव जणेहिं बाहुबलिणो पंउरिसं थुणिज्जइ, सुरा बाहुबलिस्स उपरि पुप्फवुद्धि विहेइरे, अहवा तारिसवीरवयजुत्तस्स तस्स कियंतं इमं ? । तया भरहेसरो जुगवं लज्जाकोवेहिं धूमजालाहिं वन्हीव जुज्जइ । अह लज्जानमंतवयणपंकओ बाहुबली जिट्ठस्स भरहस्स वेलक्खं हरिउं संगग्गरं एवं वएइ-जगनाह ! महावीरिअ ! महाभुय ! मा विसीएसु, देवजोगेण कयाई केण वि विजई वि विजिणिज्जइ, एयावंतेण तुमं न जिओ सि अहं च अणेण विजई न अम्हि, घुणक्खरनाएण अज्ज वि अहं अप्पणो जयं मण्णेमि । अओ भुवणेसर ! तुम चिय इक्को वीरो असी, जओ देवेहि महिओ वि वारिही वारिही चेव, न 'दिग्धिा , छखंडभरहेसर ! फालचुओ वग्यो विव किं चिठेसि ? रणकम्मटं उच्चिट्ठसु उचिट्ठसु । एवं सोच्चा भरहो वि एवं भासेइ-अयं मे बाहुदंडो मुठ्ठि पगुणतो नियदोसस्स पमज्जणं करिस्सइ च्चिय, तओ चक्कवट्टी फणीसरो फणं पिव मुहि समुज्जमिऊण कोवतंवनयणो अवसरिऊण बाहुबलि अभि धावेइ, भरहो तेण मुडिणा बाहुबलिणो उरत्यलं मयंगओ दंतेण गोउरेस्स कवाई पिव आहणेइ, चक्कवट्टिणो बाहुबली--उरत्थलम्मि सो मुट्ठिप्पहारो कुपत्ते दाणं पिव बहिरे कण्णजावव्व पिसुणम्मि सकारुन खारभूमीए जलवुढीव रण्णम्मि संगीयं पित्र हिमम्मि बन्हिपाओ विव मुहा होत्था । अह 'अम्हाणं पि किं १ कणशः-खण्डशः। २ कन्दुकलीलया। ३ पौरुषम् । ४ वैलक्ष्य-लज्जाम् । ५ सगद्गदम् । ६ दीपिकापापी। ७ समुद्यम्य । ८ उरःस्थलम् । ९ गोपुरस्य-नगरद्वारस्य । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy