________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१७६
सिरिउसनाहचरिए सिंहणाओ विहिज्जइ । भुज्जो वि महाबलो भरहनरिंदो हरिणीओ इव वेमाणिआण 'विलयाओ तासितं सीहणायं विहेइ, एवं कीलाए इमस्स मज्झलोगस्स भयजणगा विव कमेण भरह-बाहुबलिणो महज्झुणिं कुणेइरे, तत्थ भरेहसररस सदो कमेण हस्थिणो हत्थो इव सप्परस य सरीरं पिव अइसएण हीणो इवइ, बाहुबलिणो उ सिंहनाओ सज्जणस्स "सोहदं पिव सरियाए पवाहो विव अहिगाऽहिगं पवइढेइ । एवं सत्थवाए वाइणा पडिवाई इव वायाजुद्धे वि वीरेण बाहुबलिणा भरहेसरो विजिओ। अह ते उभे बंधवा बाहुजुद्ध बद्धकच्छ-गयवर-सरिसा पॅरिअरं बंधेइरे । तइगा बाहु. बलिणो सुवण्णदंडधरो पडिहारप्पहाणो उच्छलिअवारिही विव वएइ-पुढवि ! वइरखीलगे इव गिरिणो अवलंबित्ता असेसंपि सत्तं धरिऊण थिरीभव, नागराय ! परिओ मारुयं पूरिऊण थंभाविऊण य गिरिव्व दिढीहोऊण पिच्छि धराहि, महावराह ! वारिहिणो पंकम्मि पलोटिऊण अग्गेयणं परिस्समं विहाय पुणो नविओ होऊण पुहवि अंगीकुणसु, कुम्मसे? ! वज्जमाणि ! परिओ वि अप्पणो अंगाई संकोइऊण नियपिइिंढ दिहं काऊण परविं वहसु, दिसिगया ! पुव्वं पिव पमायाओ अहिमाणाओ वा निदं मा धरेह सव्वप्पणा सावहाणा होऊण वसुहं धरिज्जाह, जम्हा अयं वइरसारो बाहुबली वइरसारेण चक्कवहिणा सह मल्लजुद्धणं जुज्झिउं अहुणा उच्चिट्टेइ । अह ते महामल्ला विज्जुदंड-ताडिय-गिरिरवसरिसं करप्फोडणं विहिता मिहो आहवेइरे । चंचलकुंडला धायइखंडाओ आगया दिणयर-मयंकसहिया चुल्लमेरुणो इव ते सली लपयन्नासं चलंति, नयंता ते दंतिणो दंतेहिं दंते विव अण्णुण्णं करेहिं करे बलेण अप्फालंति, पयंडानिलपेरिआ आसण्णमहातरुणो विव ते खणेणं पि जुज्जति, खणेण य विउज्जति, दुद्दिणु-म्मत्त-महासमुद्दतरंगव्य ते वीरा खणेणावि उप्पडंति य निवडंति, अह ते उभे महावाहुणो सिणेहाओ विव अमरिसाओ धाविऊण अंगण अंग पीलमाणा सिलिसति, कम्माहीणजीवो विव "निउद्धविण्णाणवसेण कयाई को विखणेण हिटुं खणेण उड्ढं हवेइ, जलमज्झमच्छव्व वेगेण मुहूं विपरिअट्टमाणा ते 'इमो उवरि इमो हिटंम्मि' ति जणेहिं न नज्जन्ति, महाहिणो इव मिहो ते बंधणविण्णाणं कुणंति, सज्जो वि ते चंचला वाणरा इव विउंजंति. मुहूं पुढवीपलोडणाओ धूलिधूसरा उभे पत्तधुलीमया मैयकला इव पभासिति, सप्पताणं सेलाणं पिव ताणं भारं असहिण्हू पुहवी पायनिग्धायनिग्योसाओ आरडइ इव, अह उदगगविक्कमो कुद्धो बाहुबली एगेण हत्थेण चक्कवटि सैरहो कुंजरं पिव गिण्हेइ, गिण्हि ऊण गओ
१ वनिताः । २ सौहृद-मित्रता। ३ शास्त्रवादे । १ कक्षा=उरोबन्धनम् । ५ परिकरम्-कटिबन्धनम् । ६ नव्यो भूत्वा। ७ क्षुद्रमेरू इव। ८ नदन्तौ । ९श्लिष्यन्ति । १० नियुद्धं-बाहुयुद्धं । ११ प्राप्तधूलीमदाः। १२ मदकला हस्त्तिनः । १३ शरभोऽष्टापदः ।
For Private And Personal