SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भरवाहुवलीणं दिट्टिपमुहजुद्धं 1 १७५ जोगिणो वित्र उभे निच्चललोयणा मिहो निज्झायंता ते चिरकालं संचिट्ठेहरे, तया जिgra सहसामिनंदणस्स भरहस्स नेत्ताई आइच्चकरक्कतनीलुप्पलुव्व निमीलेइरे । भरहछक्खंड विजयलद्धाए महईए कितीए चक्कवट्टिणी अवखीइं अंसुयजल मिसाओ जलं दितीव । तया सिराई धुणंता अमरा पभायम्मि पायवा इव बाहुवलिम्मि पुप्फबुद्धि विदेइरे । बाहुबलियो सोमपहपमुहवीरेहिं आइच्चोदए पक्खीहिं पिव हरिसकोलाहलो कुणिज्जइ, तकालम्मि उज्जयनहारंभे कित्ति - नट्टगीए इव बाहुब लिस्सरणो बलेर्हि जयतुरियाई वाइज्जंति, भरहस्सावि सुहडा मुच्छिया इव संता इव रोगाउरा इव मंदते हवंति, अन्धयारक्ष्या सेहिं मेरुस्स उभे पासा विव ताईं दोणि बलाई विसायहरिसेहिं जुज्जंति । तझ्या बाहुबली 'कागतालिज्जनाएण मए विजिय' ति मा वसु, अहुणा वायाजुद्वेणा वि जुज्झा हि त्ति चक्कवट्टि वए । बाहुबलिणो वयणं सोच्चा चरणएँडो अहीव सामरिलो चक्की वि जयणसील ! ' एवं हवे' ति बाहुबलि भासे । ईसास्सि सो व निणार्य, सक्कस एरावओ इव विहियं, वारिधरो विवथणियं उच्चएहिं भरहो सीहनायं कुणे । तस्स सिंहनाओ जुद्धपेक्खगाणं देवाणं विमाणे पाडितो विव, गयणाओ गह - नक्खत्त - तारगाओ संसंमाणो इव, कुलायलाणं अचुच्च एहिं सिहरा चालितोच्च, समंताओ जलहीगं जलाई उच्छालितां वि, महानईए पूजयं अभिओ तीराई पिव पसरंतो सम्म भूमिसुं वैवेइ | ते नाएण दुब्बुद्धिणो गुरुणो आणं पिव रहजोइयतुरगा वैरंगं न गणिति, पिसुणा सुरिं पत्र हो अंकुसे न माणेइरे, 'सिंभरोगिणो कडुत्तणं पिव आसा कैसे न जाणेइरे, जारपुरिसा लज्जं चित्र उटा नासारज्जुं न गणेइरे, भूय-गसिया चित्र वेरा कसावायं न वेति, के वि तेण नारण तसन्ता थिस्यं न धरेइरे । अह बाहुबली वि सिंहनायं बिइ- सो एरिसो, आगच्छंत-गरुल- पक्ख-निग्योसबुद्धीए पायाला ओवि पायालं पविसिउं इच्छमाणेहिं पिव उरगेहिं, जलहिज्झम्मि य अभंतरपट्टि - मंदरायल मंत्रण - सह - सकाए सव्वओ वि तसमाणेहिं जलजंतूर्हि, भुज्जो इंद- विमुत्त-भोलि- निणाय - भरेण अप्पनो विणास आतंकमाणेहिं कंपमाणेहिं कुलायलेहिं, कप्पंतकाल - पुक्खलावद्वय - मेह-मुत्त - विज्जुझुणिममेण भूमिपीडम्मि लुढंतेहिं मज्झलोगनिवासीहिं, असमय-समागय- दइच्चावखंद कोलाहलममाओ य वाउलेहिं अमरगणेहिं अइदुस्सवो सुणिज्नमाणो लोगनालिफद्धाए अर्हरुत्तरं वड्ढमाणो बाहुबलिणा अइभइरवो १ पार्श्वाविव । २ स्पृष्टः । ३ संसयन् भ्रंशयन् । ४ व्याप्नोति । ५ वल्गाम्- लगाम । ६ श्लेष्मरोगिणः । ७ कशाम् चाबूक । ८ अधरोत्तरम् - अध उपरि । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy