SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १७४ सिरिउ सहनाहचरिप इमाणाओ निविडाओ संकलाओ पसंकलाओ य बंधे, सहस्ससंखाहिं ताहि लाहिं की अंहिं सहस्व विव वल्लीहिं महातरू वि रेहेइ । अह सो सुहडे स - सवलवाणा तुम्हे महागडं वसहा विनिमयं मं समाकरिसेह, सव्वे सन्च - बले में कइटिऊण इह गड्डाए पाडेह, इमं मज्झ बाहुवलपरिक्खटुं न तुम्हाणं सामि-अवण्णच्छलं । अम्हेहिं इमो दुसुमिणो दिट्ठो तं पडिणिजउ, सोहि दुसमिणो चरित्थकरणेण सयं चिय निष्फलो होज्जा ए भुज्जो भुज्जो चक्कपट्टिणा आइहास - सेणिगा ते कहंचि तस्स वयणं अंगीकुणेइरे, 'जओ सामिणो आणा बलो यसी' । तओ ते सव्वे सेण्णसुहडा मन्दरगिरिणो मंर्येणदवरिगाभूयं सप्पं पिव चकवसि संखलावुदे समाकरिसेइरे । तझ्या पलंबिरासु चक्कवट्टियबाहुसंखलामु गाढविलगा ते उत्तुंगतरुसा हग्गे साहामिगा विव भासेइरे, चकवडी सयं अप्पाणं करिसमाणे निय-सेणिगे गिरिं भिंदमाणे गए इव कोउग पेण उकखे । अह चक्की तेण च्चिय बाहुणा हिययम्मि अंगरागं कुणंतो बाहुं हिए ठवे । तथा ते सुहडा मायनवडीनाएण सव्वे सह पडन्ति, तया चाट्टिण बाहू निरंतरं लवमाणेहिं तेहि सेणिगेहिं खज्जूरेहिं खज्जूरतरुसाहा for छज्जे । सामिणो विकमेण हरिसन्ता ते सेणिगा पुत्रकय - दुस्संक पिवताओ बाहुलाओ खणेण उज्झेइरे, तओ चक्कवटी कुंजराहो जो समरंगणं आगच्छेइ, तइया उभहं सेवगाणं मज्झम्मि विउ भूमियलं गंगा - जँउणाण म 'अंतावेइसो इव विराय, तओ जगसंहार - रक्खणाओ पमुइया देवा नियोगिणो इव सणियं तत्थ पुढवीए रँयाई हरिति । विवेगवन्ता ते समोसरणभूमिं पित्र गंधकुट्ठीए समन्तओ तं भूमिं अहिसिंचेइरे, तत्थ रणाऽवणीए मंतवाइणो मण्डलावणी व ते सुरा वियसियाई कुसुमाई खिवंति । Acharya Shri Kailashsagarsuri Gyanmandir भरह - बाहुबलीणं दिद्विपमुहजुद्धं । अह ते उभे वि रायकुंजरा कुंजराओ ओयरिऊण कुंजरा वित्र गज्जंता समरभूमिं पविसंति, उभे वि महोयंसिणो लीलाए चलंता पर पए कुम्मरायं पि पाणसंसर आरोविंति । पढमं दिद्विजुद्वेण जुज्झियच्चं ति पणं काऊण ते अवरे सक्कीसाणा इव अनिमेसनयणा संमुहा चिट्ठेहरे, 'उभयत्थ थिम- माणु-मयंक संझा समयगण सोहावरा ते अरुणनेत्ता संमुहा अग्गोष्णस्स मुहं पेक्खेइरे, एवं झायन्ता १ अंशुभिः । २ दुःस्वप्नः । ३ सार्थककरणेन । ४ मन्थनरज्जुभूतम् । ५ शाखामृगाः- वानराः ६ गङ्गायमुनामध्यभागः । ७ रजांसि । ८ उभयत्र । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy