________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरहरायस्स नियवलपयंसणं ।
१७३
सर - समुरिएहिं पिव अम्हेहिं मुहा गज्जियं, रायपत्तीहिं पिव अम्हाहिं मुहा विअर्ड कड क्खिअं ?, सामग्गीदंसगेहिं पिव अम्हेहिं मुहासंनद्धं, जुद्धमणोरहे अपुणे अम्हाणं अहंकारधारित्तणं निष्फलं चिय गयं" एवं विचिंतमाणा विसायविसगव्भिया - सुकारास - फुकारा सप्पा इव ते अवसप्र्पति । ताहे खत्तियमहाघणो भरसरो महण्णवो वेलं पिव नियं सेणं अवसारेइ । महोयंसिणा चक्किणा अवसारिज्जमाणा नियणिगा पए पर समूहीभूय एवं आलोयंति - "मंतिमिसेण कस्स वेरिणो मंते अम्हाणं सामिणा दुबाहुमेतेण इस दंदजुद्धं अणुमयं, सामिणा जो हि संगामो अभिमओ, तंतु तक्केण भोयणं पिव, तम्हा अहो ! अलाहि एएण, अभो परं अम्हाणं किं कज्जं । छक्खंडभरहखित्तनरवईणं रणकम्मेसुं अम्हाणं किं को वि
वक्कतो ?, जेण अज्ज रणकम्माओ अम्हे निसिहिज्जामो । जइ सुहडेसु नट्टेसु विजिएसु हसु वा सामिणो जुद्धं जुतं, अण्णह न उ, रणे हि विचित्ता गई । जइ एगं बाहुबलि विणा अण्णो को वि डिक्क्खो होज्जा, तया सामिणो जुद्धम्मि काई न हि कामहे । उदग्गबाहुणा बाहुबलिया सद्धिं आहवम्मि पगसासणस्सावि विजयम्मि संसओ होज्जा, तथा के अण्णे ? | महानईपूरस्स इव दुस्सह वेगस्स तस्स बाहुबलियो जुद्धम्म पढमं भत्तणो ठाउं न जुज्जइ । पुत्रं आसदमेहिं दमिए आसे अहिरोहणं पिव पुव्वं अम्हेहिं जोहिए तओ सामिणो रणो उइओ,” एवं अण्णुष्णं माणे सेणिगे पेक्खिऊण इंगियागारेहिं ताणं मणोगयभावजाणगो चकवही समाहविऊण इअ भासे -
भरहस्त नियसेण्णाणं पुरओ बलपयंसणं ।
जब तमवृंदविणासणम्मि भाणुणो किरणा अग्गेसरा तहेव तुम्हे सत्तुसंमदम्म मम अग्गेसरा सुहडा हवेह | जह अगाह - परिहार हत्थी चप्पतडं नाभिगच्छेज्जा तह तुम्हे सुहडेसु समाणेसुं को वि रिऊ मं पइ न आयाइ, मम जुद्धं अदिपुव्विणो तेण तुम्हे एरिसं मुहा आसंकेह, भत्ती हि अपए वि भयं पेक्खे | सुडा ! सवे तुम्हे संमिलिऊण मज्झ बाहुबलावलोयणं कुणेह, जेण तुम्हाणं संका ओसढेण रोगोव्व खणेणं पणस्सर, इअ वोत्तूणं चक्त्रवट्टी खणगपुरिसेहिं खणेणाऽवि अइवित्थिष्णगहीरं एगं गड्डे खाणेइ, दाहिणवारिहिणो तीरम्मि सेज्झगिरी इव तस्स गड्डस्स तडम्मि भरहेसरो उवविसइ स वामबाहुम्मि वडस्वखम्मि जडाओ
१ वारिदैः । २ विकट कटाक्षितम् । ३ तस्मिन्काले । ४ अपक्रान्तः । ५ प्रतिपक्षः शत्रुः । ६ पाकशासनस्य - इन्द्रस्य । ७ अपदे अस्थाने । ८ सह्यगिरिः ।
For Private And Personal